________________
Rajasthan Oriental Research Institue: Jodhpur (Jodhpur Collection)
75
प्रणम्य दक्षिणां काली सृष्टिस्थितिलयात्मिकाम् । वक्ष्ये तस्याः सपर्या व संप्रदायानुसारतः ॥१॥ प्रानन्दानन्दनाथस्य नत्वा पादांबुजद्वयं ।
साधकानां हितार्थाय वक्ष्ये पंद्धतिमुत्तमाम् ।।२।। ब्राह्म मुहूर्ते उत्थाय बद्धपद्मासनः कुलवृद्धप्रणम्य स्वशिरसि श्वेतसहस्रदलकमल. कणिकामध्यवर्तिचंद्रमण्डलान्तर्गतं स्वगुरु ध्यायेत्, यथा
रक्त रक्तविलेपमाल्यवसनं वामेन रक्तोत्पलं, विभूत्या प्रिययेतरेण तरसा श्लिष्ट प्रसन्नाननम् । हस्ताभ्यामभयं वरं च दधतं शंभूस्वरूपं पर,
ह्य नंदांकितलोचनोत्पलयुगं ध्यायेच्छिरस्थं गुरुम् ।। स्वात्मानं कामकलारूपं विभावयन् सुखं विहरेत् तत: पानभेदफलोल्लसत्प्रमाणस्थितिलक्षणानि यथाशास्त्र गुरुमुखाद् ज्ञात्वा पानचर्वणशक्तिसंयोगादिभिर्यथा विहरेत् ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीअनारगिरिशिष्यलालभट्टकृतौ श्यामार्चनमंज- द्वादशः स्तबकः । १२ । श्यामार्चनपद्धतिः समाप्ता । ___मिति मार्ग० कृष्णा ५ चंद्रवासरे कालुरामजी पठनार्थ लखि हीरालाल महता नागर साठोदरा जोधपुरा मध्ये ॥
CLOSING
COLOPHON
Post-colophonic
5634. श्रीविद्याटीका श्री सदानन्दसिद्धये नमः ।।
OPENING
CLOSING
अगस्त्यटीका ॥ इह खलु भगवान् सकलविद्यानिधिर्बहुविधिशाखामयऋग्यजुस्सामपरिछिन्नचिच्छक्तिरकलासमावेशतरंगित हृदयो हयग्रीवरूपी महाविष्णुः सकलज्ञानतपोनिधये परमसच्चिदानंदघनचिच्छक्तिरूपं पृथ्वतेऽगस्त्याय महामुनये अनेकविधशाखाऋग्यजुस्सामशाखानां अनेकसूपनिषत्सु तत्र तत्र विद्यमानरहस्यार्थविबोधस्य दुरव. गाहकत्वात् ।।
इयमेव विद्या सर्ववेदेषु सर्वात्मकचैतन्यात्मकत्वेन गूढतयोच्यते, अतः शैववैष्णव. गाणपत्यसर्वमंत्रष्वपि संयोज्योपास्यते । अत एव सकलपुरुषार्थावाप्तिपूविकात्मज्ञानप्रकाशत्वेन जीवब्रह्मसमरसीभावरूपमोक्षसाधिनी हयग्रीवाल्लब्ध्वा सकलमिदमाद्यमनुचरं कृता टीका । अगस्त्यप्रथितमहिमाऽगस्त्यमुनिना कलातत्वोद्भासिपरिमितभाग्योदयकरी त्रयीसारं उद्धृता सदुपकारात्सुधिया ।। छ। छ । __इति श्रीपरमशिवागस्त्यमहाऋषिणा विरचिता श्रतिसारसमवधता विद्याटीका समाप्ता ।। छ । छ । छ ।
COLOPHON
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International