SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ 74 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) OPENING CLOSING 5627. वर्णबीजप्रकाशः श्रीगणेशाय नमः॥ नमामि सकलान्नित्याम्परमाग्निष्कलाङ्कलाम् । चराचरजगद्धात्रीमरुणां कामरूपिणीम् ।।१।। अकारादिक्षकारान्तवर्ण वैभवविग्रहाम् । वाङमयीं गुरुरूपान्ताम्मातृकां श्रेयसे श्रये ।।२।। ग्रन्थानालोक्य सुबहूम्कादिहादिमतानुगान् । सरस्वत्यानन्दनाथो दुर्गानन्दपदाश्रितः ॥३॥ श्रीमज्जयपुरधीशरामसिंहेन सत्कृतः। दुर्गाप्रसादसम्प्राप्ततत्वस्संकेतसारवित् ॥४॥ वर्णबीजप्रबोधार्थम्वर्णबीजप्रकाशकम्। वर्गवर्णक्रमेणेह करोति विदुषाम्मुदे । ५।। वर्णवीजप्रकाशोऽयम्वर्गवर्णक्रमेण वै । पूर्णतामगमद्भूयाद्विदुषान्तुष्टिदः शुभः ।।४२।। राधाकृष्णतनूद्भवो वसुमतीदेवो द्विवेदी गिरा, सारज्ञः सरयूप्रसाद इति यः श्रीमत्ययोध्यापुरि । सोऽयं संश्रित उत्तमे जयपुरे श्रीरामसिंहप्रभुस्वद् मन्थमिमम्मनोहरतरं जग्रन्थ वीरप्रियम् ।।४३।। भूतानलाङ्कन्दुमिते विक्रमादित्यवत्सरे । वर्णवीजप्रकाशोऽयं समाप्तो वितनोतु शम् ।।४४।। सन्धि-स्पर्श-सुबन्त-तद्धिततिङन्ताद्यैः कृदन्तादिभिर्वणों विविधश्च सिद्धवपुषं सिद्धान्तमुक्सामगम् । हर्षादिक्षु धनुः सुपुष्पविशिखं देवीन्दधानाम्भजे, फुल्लाऽम्लानजपारुचित्रिनयनां कोट्यंशुमालीप्रभाम् ।।४।। इति श्रीदेशिकार्यश्रीदुर्गानन्दनाथचरणकमलमधुकरेण सरस्वत्यानन्दनाथापरनाम्ना द्विवेदिवंशोद्भवसत्पंडितराधाकृष्णसुतेन सरयूप्रसादशमणा कृतोऽयम्वर्णवीजप्रकाशो नाम मातृकाबीजकोशः समाप्ताः । शुभम् । संवत् १९५४ वैशाख शुक्लः ८॥ 5633. श्यामार्चनमञ्जरी श्रीगणेशाय नमः ।। भीगुरुगणपतिवटुकशारदेष्टदेवताभ्यो नमः ।। COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy