SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 73 Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) तथा वायवीयसंहितायां जातं ध्यात्वैवमाकारं जातकर्म समाचरेत, नालापनयनं कृत्वा ततः संशोध्य......। ( Incomplete ) OPENING CLOSING 5620 महार्थमंजरी ॐ श्रीगुरुचरणसरोरुहमकरंदषट्पदवृन्देभ्यो नमः । ॐ जयत्यामूलसंस्थानमौत्तरं तत्वमध्ययम् । स्पन्दास्पन्दपरिस्पन्दमकरदमहोत्पलम् ॥१॥ ईदृशं हृदयवीज तत्वतो यो वेद समाविशति च स परमार्थतो दीक्षितः प्राणान धारयंल्लौकिकवद्वर्तमानो जीवन्मुक्त एव भवति, देहपाते श्रोपरमशिवभट्टारक एव भवति । पराप्रवेशिका समाप्ता। कृतिरियं श्रीमहामाहेश्वराचार्यवर्याभिनवगुप्तपादपद्मोपजीविनः श्रीक्षेमराजस्यति शिवम् ।। COLOPHON 5624, यंत्रचितामणिः श्रीगणेशाय नमः ।। OPENING CLOSING यं ध्यायन्त्यसुराः सुराश्च निखिला यक्षः पिशाचोरगाः, राजानश्च तथा मुनीन्द्रनिवहाः सर्वार्थदं सिद्धये । भक्तानां वरदाभयप्रदकरं पाशांकुशालङ्कृतं, चंचच्चामरवीज्यमानमनिशं सोऽहं श्रये शंकरम् ।।२।। बभार दुःस्था(न) मुनिपुंगवान्यो, बुध्या च मंत्रैश्च दुरासदीजाः। जाज्वल्यमानं दिवि दृश्यते यः, स भार्गवो मामवताच्छरण्यः ।।२।। वश्याभिधानं प्रथम द्वितीयमाकर्षणं स्तम्भकर तृतीयम् । विद्वाषणं मारणकं ततश्च, उच्चाटनं शान्तिकरं च सत्यकम् ।। वंदिप्रसादिजनकं तु महाप्रभावमत्यंतमुच्चाटनकं वदंति । अष्टाधिकार प्रतिहंति कल्प-चिंतामणो देववरैश्च पूजितम् ॥६॥ स्वर्गाच्युतस्य (दुर्भाग्यवतश्च पुंसः, पुण्याधिकस्य बहुयोगयुतस्य लोके । .............."॥१०॥ इति श्रीयंत्रचिंतामणौ दशमपीठिकायां प्रत्यक्षसिद्धिप्रदे उमामाहेश्वरसंवादे दामोदरपंडितोद्धृते यंत्रचिंतामणिः समाप्तः। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया, यदि शुद्धमशुद्ध वा मम दोषो न विद्यते ।। पुस्तकमिदं द्रौगोपाख्य-हरीकृष्णदीक्षितस्येदं, लिखितं जयपुरे समये प्राषाढ़कृष्ण १२ रवौ तद्दिने समाप्तिमगमत् ।। संवत् १८६६ शाके १७२७ ॥ COLOPHON Post-Colophonic For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy