SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ 72 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING मंजुला कविता-सिद्धिः सर्वभाषामयी भवेत् । वादादिषु च सर्वत्र देवतात्मा सुखी भवेत् ।। सकलजननीस्तोत्रेऽनुभवो यथा आनंदलक्षणमनाहतदेहनाम्नि, नादात्मना परिणत तव रूपमीशे । अन्तर्मुखेन मनसा परिचीयमानः, शंसंति संतसलिलैः पुनः का च धन्या । अथामृतसिद्धौ च त्वया परमं ध्यानं मनसो वृत्तिशून्यता मौनं सत्यजपः साक्षाग्नि:क्रिया सक्रिषा जायते ॥ महिम्नः स्तोत्र : मनः प्रत्यकचित्ते सविधमवधायत्तमरुतः, प्रहृष्यद्रोमाणः प्रमदसलिलोत्संगितदृशः । यदालोक्यालादं ह्रद इव निमज्यामृतमये, दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ।। अविश्वासो न कर्तव्यो यथाशास्त्र समीरितम् । द(लं) बोदरस्य सूत्रेण कमलाकरसूनुना । अकारि शंकराचार्यों वासनातत्वबोधिनी COLOPHON इति श्रीतारारहस्यवृत्ती पंचदशः पटलः ।। संवत १७८८ प्राश्विन पंचम्यां। 5606. पुरश्चरणकौमुदी श्रीगणेशाय नमः ॥ OPENING श्रीकृष्णचरणद्वंद्वमाधाय हृदयाम्बुजे । क्रियते कृष्ण (तो)षाय पुरश्चरणकौमुदी ॥१॥ इह खलु पुरश्चरणसंपन्नो मंत्रो हि फलदायकः । कि होमः किं जपैश्चैव कि मंत्रन्यासविस्तरः ।।२।। रहस्यानां हि मंत्राणां पठित्वा स्यात् तत्परक्रिया। पुरस्क्रिया हि मंत्राणां प्रधानं वीजमुच्यते ॥३।। व्याहृतिभिव्यस्तसमस्ताभिस्तिभिः कपिजलाधिकरणन्यायादिति तेनातिपंचक शेयं, उक्तं पंचनारायणीये पंचभिर्मनुभिहुतेति तथा प्रपंचसारे गर्भाधानादिको वह नो सुमुद्वाहावसानकाः, क्रियास्तारणे वै कुर्यात् भ्राज्या हुत्यकः पृथक् ।। गर्भाधानादिकानाह शारदातिलके-गर्भाधानं पुंसवनं सीमंतोन्नयनं पुनरिति । CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy