________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING
पालोक्य प्रतिबिंबितां सुललितां तत्र स्वकीयां तुनं, गौरी श्वेतमुखी सखीषु विनमन्त्री जगत्त्रायताम् ॥१॥ कामे कांतविलोचनानलहते प्रोद्भूतकोपत्रयं, भास्वद् भास्वरदक्षिणे क्षणरुचिः व्यक्तप्रसादोदयम् । कांते त्वद्विपरीतकेलिकलितं कामानलेनान्वितं,
कर्णाऽलंबितकेशमीक्षितशिवं कान्तं तमोडे महः ॥२॥ यथा काली तथा तारा कालिकव सा, उभयोर्नहि भेदोऽस्ति,
इति गंधर्वतंत्रवचनात् कालोविधिरपि निरूप्यते ।
ज्ञानं दत्तं दुराराध्यं दुर्लभं यत्सुरैरपि, ततः प्रीत्या वरं लब्ध्वा (-)च संयुतम् ।। उवाच प्रीतमनसा शापात्तं मंत्रसंकटे, मातः क्रोधेन कथितं तत्रोपायमहं वदे ।। प्रभावं पूर्वमुद्धृत्य घोररूपे च दक्षिणे, सिद्धि कुरु द्वयं प्रोच्य कालिकेति पदं ततः ।। महाभीफलं शीघ्र देहि द्रविणसंपदं, जपादो मंत्रमुच्चार्य जपांते च पुनः पठेत् ।।
भविष्यति ततः सिद्धिरचिरात्परमेश्वरि ।। इति श्रीमहामहोपाध्यायठक्कुरनरसिंहविरचिते ताराभक्तिसुधार्णवे पंचदश. स्तरंगः॥
गणेशस्य प्रियं मद्यं मांसं श्रीभैरवस्य च, मीनः सूर्यस्य विज्ञ यो विष्णोर्मुद्रा प्रकीर्तिता, शक्तेस्तु मैथुनं प्रोक्तं तथा पूर्वचतुष्टयं ।। इति रुद्रयामले तंत्रविधि: समाप्ता।
COLOPHON
Post-colophonic
OPENING
8603. तारारहस्यतत्वबोधिनी-वासना-टीका
श्रीगणेशाय नमः ॥ अजितानंदगहनां सर्वदेवस्वरूपिणी । परां वागरूपिणी वन्दे महानीलसरस्वतीम् ।।१। स्वप्रकाशविमाख्यवीजाद्यङ्कररूपिकां पूर्णाहंतामयीं वन्दे महानीलसरस्वतीम् ।।२।। मीलतंत्रसमाज्ञाय सिद्धसारस्वतं परं, नीलतंत्र मत्स्यसूक्तं गान्धर्व फेरवी तथा ॥३॥ गुरूणां च मतं ज्ञात्वा गुरुभिः सिद्धभूमिका, कृता श्रीशंकरेणषा तारारहस्यत्तिका ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org