SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ 70 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) ॐकारवृषसंयुक्ता त्रैलोक्यवेदवल्लभा । गायत्री कामगौसेव्या धर्मकामार्थमोक्षदा ॥३॥ CLOSING १ सामवेदं तर्पयामि २ मंडलं तर्पयामि ३ विष्णुस्वरूपिणी तर्पयामि ४ परमात्मानं तर्पयामि ५ सरस्वतीं तर्पयामि ६ वेदमातरं तर्पयामि ७ सांस्कृति तर्पयामि ८ संध्यां तर्पयामि ६ स्थविणं तर्पयामि १० वैष्वणीं तर्पयामि ११ उषसं तर्पयामि १२ निजि तर्पयामि १३ सर्वार्थसिद्धिकरी तर्पयामि १४ सर्वमंत्राधिपति तर्पयामि १५ ॐ भूर्भुव: स्व: पुरुषं तर्पयामि । ___ इति तर्पणं कृत्वा नत्वा गुर्वादिनामतः । COLOPHON इति श्री गायत्रीरहस्य सायं संध्योपासनानंदोदयो नाम दशमोऽनुभवः । लिखितमिदं नाथनगरे संवत् १९०७ के फा० सुद ४, श्यामनाथशर्मणः । 5600. तन्त्रसिद्धान्तः श्रीनाथचरणाम्भोजमानम्य श्रेयसे प्रभोः। विमानन्दनाथेन तंत्रसिद्धान्तमीर्यते ॥१॥ OPENING CLOSING अथ तांत्रिक मते किं ब्रह्म, कथं सष्टिः, कति पदार्थाः, कोऽयं वादः, कोदशी उपासना, कश्च मोक्ष इत्युच्यते । शिवशक्त्यात्मरूपे ब्रह्मरिण शाश्वत इत्यादि वचनपर्या. लोचन या शिवशक्तिसामरस्यात्मकवस्तुविशेषरूपं ब्रह्मति निश्चीयते । एतच्च श्रीनाथमुखादवगन्तव्यम् ।। तत्र भोग: शिवपदांभोजयुगार्चना भुक्तिश्च मुक्तिश्च करस्थितैवेति वचनपर्यालोच (न) या ऐहिकनानाविधोपभोगपूर्वकशिवशक्तिसामरस्यात्मकब्रह्म क्यानन्दानुभवरूपं मोक्षमाप्नोति इत्ययं मार्गो वामपदेनोच्यते। कापालिकमार्गस्तु सिद्धान्तपदेनोच्यते । तच्च पूर्वमीमांसावत् कर्मकाण्डरूपं एतच्च उत्तरमीमांसावत् ज्ञानकाण्डरूपमिति तयोरभेदः । इति । तदुक्त कुलार्णवे : सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परं। वैष्णवादुत्तमं शैवं शैवाक्षिणमुत्तमम् ॥१॥ दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् । सिद्धान्तादुत्तमं कौलं कोलात्परतरं न हि ॥२॥ इति विमर्शानन्दनाथविरचितं तंत्रमततात्पर्यार्थ समाप्तम् ।। CLOSING OPENING 5602. ताराभक्तिसुधार्गवः श्रीगणेशाय नमः ॥ एषा कापि न कामिनी स्वदपरा मन्मूर्द्ध नि स्वधुनी कति कोपममुं निरस्य निपुणं पश्येति पक्ष्मोदिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy