SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 69 CLOSING नरोत्तमारण्यमुनीन्द्र शिष्यो, महानुभावस्तरुणीकवीन्द्रः। पीठाय पूजावसरे कृतं यद-रहस्यमेतत् कुलधर्मभाजाम् ॥९॥ एकेन शुष्कवटकेन घटं पिबामि, कुंभं पिबामि सततं लवणार्द्र केन । प्रास्वादनाय यदि हास्यसि शुद्धिखंडे, गंगां पिबामि यमुनां सह सागरेण ।।६६) मीनं भुक्ते विचरति सदा कन्यया कामचारो, वारं वारं भजति च पुनर्वारुणीमंगनास्ताः । उच्चरस्ताचलशिखरत: पातयिष्यं स्वदेहं प्रायश्चित्तं तदनुचरते जीवता यो द्विजेन्द्रः ।।१०।। COLOPHON इति श्रीनरोत्तमारण्यमुनीन्द्रशिष्यतरुणीऋषि-प्रणीतं कौलरहस्यशतकं सम्पूर्णम् । 5593. गन्धोत्तमानिर्णयः श्रीगणेशाय नमः ॥ ॐ नमः श्रीमद्गुरवे ॥ OPENING ध्यात्वा श्रीत्रिपुरां हृदब्जकुहरे नस्वा गणेशं गुरुन् श्रीविश्वेश्वरसंज्ञकं स्वजनकं वेदागमार्थानुगम् । मन्वादीन् स्मृतिसंग्रहप्रकरणान् दृष्ट्वा पुराणांस्तथा कुर्वेऽहं गुरुसेवको लघुतरं गन्धोत्तमानिर्णयम् ॥१॥ परमकारुणिकेन महेश्वराचार्यवर्येण श्रीगुरुग्णोपदिष्टः कुलधर्मानभिज्ञसर्वशास्त्रनिपुणः कश्चिच्छिष्यः संदिहानो मोक्षमार्गाभिलाषी संसारभयभीतश्च जननमरणाकुलं संसारमसारं ज्ञात्वा श्रीगुरुमभिसृत्य भक्तिपूर्व प्ररिणपत्याह संदिग्धसंदेहभंजनमुद्गरं च, ग्रंथं गुरोस्सेवको विमलं स चक्रे । एनं सुधी सेवको गुरुतः सुष्ठु दृष्ट्वा , संदिग्धसंदेहभंजनमुद्गरोऽस्तु ।। सिंहस्थे धुमणी गुरी घटगते मासे नभस्याभिधे, मदे म(?) तियो विद्योतिनि गते पक्षे शुभे मेचके । शाके विक्रमभपतेः परिमिते द्वयाभ्राजवात्रकै. विप्रप्रार्थनया समाप्तिमगमद्गन्धोत्तमानिर्णयः ।। मिति शिवं ॥ संपूर्ण शुभमस्तु ॥ CLOSING COLOPHON OPENING 5594. गायत्रीरहस्यम् श्रीगणेशाय नमः । श्रीकृष्णाय नमः ॥ ॐ कारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनन्ति वेदेषु त प्रपद्ये विनायकम् ॥१॥ श्रीसूर्यः श्रीनिवासश्च श्रीकंठः श्रीश्वरीगणी । परमात्मा गुरुहंसः सोऽहमित्याश्रये धिया ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy