SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscsipts, Pt. III-B (Appendix) ७. विधु-रवि-जय- स्तोत्रम् ८. अलोकिकरसोद्वलनस्तोत्रम् ६. स्वातन्त्र्यविजय- , १०. अच्छेदभङ्ग- , ११. प्रोत्सुक्यविशसितस्तोत्रम् १२. " " १३. संग्रह १४. जय स्तोत्रम् १५. भक्ति१६. पाशानुद्भद१७. दिव्यक्रोडाबहुमान१८. आविष्कार१६. उद्योतन२०. चर्वणा OPENING CLOSING 5585. आगमरहस्यम् (पूर्वार्धम्)* श्रीगणेशाय नमः ॥ गजाननं विघ्नहरं गणाचितपदाम्बुजम् । सेवित सिद्धिबुद्धिम्यामनिशं श्रेयसे श्रये ॥१॥ तथापि तुधिमायांतु मत्कृतैः साहसैरलम् । शिष्टा यदपि सर्वज्ञास्तथापि शिशुलीलया । मुदमादधते चित्ते यदानंदमया हि ते । गुरुणा लक्षितं यच्च दृष्टं यच्चागमादिषु । तत्रत्यं सारभूतं यदुत्तरार्द्ध लिखाम्यहं ।। प्रात्मानंदप्रबोधाय विनोदाय महात्मनाम् । सरस्वत्यानंदनाथो दुर्गानंदपदाश्रितः । इति श्रीमदागमरहस्ये सत्संग्रहे द्विवेदिवंशोद्भवसाकेतपुरप्रांतस्थायिसर यूप्रसादविरचिते योगाङ्गकथननाम्नाविंशः पटलः समाप्त: पूर्वार्द्धः । सं० १९५१ चैत्र कृष्ण ११ लिपिकृत ब्राह्मण पाराशर बालाबकस शुभं, श्लोकसंख्या ६२६४ ॥ *This work has since been published by the R. O. R. I. COLOPHON Post-colophonic OPENING 5589. कौलरहस्यशतकम् श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः ।। फुलारविंदादकुलारविन्दं, प्रविश्य चन्द्रस्य सुधां निपीय । स्वस्थानमन्विष्य पुनः प्रयाति, श्रीसुंदरीं संततमाश्रयामि ॥१॥ मनोभवे मंगलरूपमुद्रां, सौन्दर्यलक्षम्या इव वैजयन्तीम् । श्रीसुंदरी मिन्दुकलावतंसा-मानन्दनिष्यन्दमयीं स्मरामि ॥२॥ श्रीसुंदरीतर्पणतस्पराणां, हालामदापूरिणतलोचनानाम् । प्रस्माकमानन्दितमानसाना, माहेश्वराणां दिवसाः प्रयान्तु ।।३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy