SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) विरुदावली ततो नानाछंदोभिः केलिसंहतिः । ततश्चित्रकवित्तानि ततो गीतावली ततः ॥ ३ ॥ वाचं वाचकमित्युदेति भवतो नामस्वरूपद्वयं, पूर्वस्मात् परमेवहंत करुणं तत्रापि जानीमहि । यस्तस्मिन्नवहिता परार्धनिवहः प्रारणी समंताद्भवेदस्येनेदमुपास्य सोऽपि हि सदानंदांबुधौ मज्जति ॥ ६ ॥ सूदिताश्रितजनात्तिराशये - रम्यचिद्धन सुखस्वरूपिणे, नाम गोकुल महोत्सवाय ते ब्रह्मपूर्णवपुषे नमो नमः ॥७॥ नारदवीणोज्जीवनसुधोर्मिनिर्यास माधुरी । पुरात्वं कृष्ण नाम कामं स्फुर मे रसने रसेन सदा ||८|| इति श्रीकृष्णनामस्तोत्रम् । CLOSING COLOPHON Post-colophonic OPENING CLOSING COLOPHON इति स्तवमाला समाप्तम् || श्रीगोविन्दो जयति । संवत् १८२१ वर्षे मार्गसिर शुक्ल १० रविवासरे ॥ इदं पुस्तकं लिखितं माथुर ब्राह्मण सरूपरामेण ॥ वासी ग्राम रामगढ के ॥ जटवाडी के ॥ शुभं मंगलं भवतु ।। लेखकपाठकयोः मंगलं भवतु ॥ 5502. उत्पलस्तोत्रम् ( स्तोत्रसंग्रहः ) ॐ नमः परमशिवाय ॥ ॐ श्रव्यस्तोत्रकाररचितचारुरचनाविशिष्टसंग्रहस्तोत्र व्याकुर्मः, तत्र तु या वार्ता प्रयोगरूदिरिति संज्ञा पुस्तकेषु दृश्यते सा वैश्वावर्ती वार्तेव साक्षात्कारेण चिभैरवः समाऽविश्य व्युत्थानेऽपि बलवत्तत्संस्कारात् तमभिमुखीभाव्य प्रतिभात वस्तु विज्ञातुमाह ॥ विश्वत्रयेऽपि विशदेरसमस्वरूपैः, शास्त्रः तथा विवरणः प्रथितव कीर्तिः । तस्माद्गुरोरभिनवात्परमेशमूर्तेः, क्षेमो निशम्य विवृति व्यतनोदमुत्र || अन्यस्तोत्राणां नामानि - Jain Education International इति श्रीमदुत्पलदेवाचार्यचक्रवर्तिविरचितायामद्वयसमावेशोत्कर्षदशं परमेशस्तोत्रावल्यां राजानक श्रीमदभिनवगुप्ताचार्य पादपद्मोपजीविश्रोक्षेमराज विहिताद्वय स्तुति सूक्तिविवृतिरियं सम्पूर्णेति शिवम् । समाप्ता चेयं उत्पलस्तोत्रावली टीका ।। १. भक्तिविलासस्तोत्रम् २. सर्वात्मपरिभावनस्तोत्रम् ३. प्ररणयप्रसादस्तोत्रम् 67 शुभम् ॥ ४. स्वरसोद्वलनस्तोत्रम् ५. स्वबलनिदेशनस्तोत्रम् ६. अध्वविस्फारण For Private & Personal Use Only ,, www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy