________________
64
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
CLOSING (w.)
CLOSING (ct.)
प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः, सुधासूतेश्चंद्रोपलजललवरघंघटना । स्वकीयरम्भोभिः सलिलनिधिसोहित्यकरणं,
त्वदीयाभिर्वाग्भिस्तव जननि वाचा स्तुतिरियम् ।।१०२॥ यथा प्रदीपस्य ज्वालाभिः कान्तीभिः रात्री सूर्येण विनिहिताभिदिवसकरस्य सूर्यस्य नीराजनं निर्मछनं, यथा सुधायाः अमतस्य स तिरुत्पत्तिर्यस्मात्तस्य चन्द्रस्य चद्रोपलजललवैश्चद्ररश्मिसंयोगजातश्चन्द्रकान्तमणि प्रस्यं दजलकौरर्घस्य घटना विधानं, यथा वा स्वकीयैः समुद्रसंबंधिभिरंभोभिर्जलैः सलिलनिधेः समुद्रस्य सौहित्यकरणं तर्पणं विधानं तद्वत् एतन्निर्देशनिदर्शनत्रयं यथा तदीयं रेव वस्तुभिस्तदाराधनं क्रियते तथा त्वदीयवाग्भिस्तव स्तवनमनन्यप्रतीकत्वादिति भावः, 'सोहित्यं तपरणं तृप्तिरित्यमरः', अथ विष्वक्सेनपक्षे जननीनां जोवानां वाचो जननीवाचस्तासामिय. मपि स्तुतिस्त्वदीयाभिरेव वाग्भिरिति । तथा चांतर्यामितया त्वत्प्रेरणादेव वचोभिः सरंतीभिः शेषं निविशेषमिति भाष्यम् ।।१०२॥
मात: शिवे शिवविरञ्चि रस्वरूपे, दीने कृपामयि मयि प्रणते प्रसिद्ध । दुष्ट मदुक्तमपि ते चरणारविंदे, विन्यस्तमस्तु सुधियां हृदये विशुद्धम् ॥१॥ अतिवासी दुर्गा(-)नगभीराशयवती, निगूढार्थग्राह्या बहुतररसानंदलहरी । अनायासेनास्यां यदि हृदि रुचिः पारगमने, तदा धार्या धाररलघुपदटीका तरिरियम् ।।२।। न कर्तुस्तात्पर्य यदपि यदुनाथेद्रिदुहितुः प्रवृत्तस्य स्तोत्रे गुरुनिगदितोपासनवशात् तथापी व्याकुर्वनहमनपराधोऽथ समलो, यतो क्ष्ये ( )गमयति यतोऽनन्यभजनम् ॥१॥ भवानि भक्तानां हृदयभवभावोद्भवकरी, सदा विष्वक्सेनप्रवण हृदयानंदजननी । अभेदंती खेदं समभिदधती चेदभरिणते.
रियं व्याख्या विश्वंभरविरचिता स्यात्कृतिकृते ॥२॥ संवत् १९३४ वर्षे शाके १७६६ लिखीतं चेला चनणमल गुरांसाऽर्थे ।
COLOPHON
5496. सौन्दर्यलहरीस्तोत्र सटीकम्
॥ श्री परमेश्वरजी॥ भगवान् परमकारुणिकश्रीशंकरावतारः श्री शंकराचार्य है सो शिवशक्ति के
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |