SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) COLOPHON Post-colophonic OPENING (Ct.) Jain Education International इति कोविदचक्रचूडामणिना स्तोत्ररत्नं संपूर्णम् । श्रीयुवराजेन विरचितं सुधानंदलहरीनामधेयं श्री भागीरथी सुप्रसन्ना भवतु । शात्र ेषु ज्ञानं तथा शस्त्रसमापि बुद्धि:, काव्येषु नव्यनलिनाधिकसौकुमारी । यस्यास्य नाम रसलास्यरसा च वाणी, हर्ष न कस्य कुरुते युवराज एषः ।। व्याकृत्यादिसमस्तशास्त्रसमुदायां भोधिकुंभासुतः, काव्यालङ्कतिनाटकोद्धसुकृतो काव्यस्य सत्यं समः । पुण्यः पंडितराजराजि - गजता कुंभाद्रिसंभेदने दभोलि वराजको विदमणिर्ववति सर्वोपरि ॥ श्रपि पुरुकृतरीढं पंडितं मभ्यमूढमम तु सुकृतिरत्नं हत गृह्णति संतः । अवगणितमवदुरं रप्ययाप्याः किमनणक मृणालं राजहंसास्त्यजंति || श्रीभवानीचरणं शरणं मम सततं ।। श्री राम 5489. सौन्हर्यलहरी - स्तोत्रं तरीटोकोपेतम् श्रीगणेशाय नमः ॥ श्री ऐं नमः ॥ गाय गायं मधुरमुरलिनादमुन्मादमूर्तिः, पायं दायं व्रजमृगदृशामाननं मंदमंदम् । दाय दायं त्रिदशतरुणी लोचनेभ्यः प्रमोदं, घायं धायं खजमभिनवां पातु खेलन्मुकुंदः || १॥ कांचिद्दामदघानमुन्नतकुचं मध्ये कृशं भ्रूयुगभ्राजिष्णुमितशोभिसुन्दरमुखं कुन्दाभदतावली । सरपाशाङ्कुशचापबाणविलसत् पाणिस्फुरन्नासिकं, कारुण्याद्गस्तु तत्पुररिपोरंतःपुरं मत्पुरः ||२॥ सौंदर्यलहरीटीका शाक्तभागवतप्रिया | विश्वंभरेण क्रियते व्याख्या कौशलशालिना ||३|| केषांचित् प्रचुरप्रेमधारा नारायणे प्रभो । अन्ये भवान्यामन्येषां महता समता मता ॥ ४ ॥ 63 श्रथ शिष्टाचारपरिप्राप्तं प्रारीप्सितविघ्नविघातप्रयोजनकं शिवशक्तिस्मरणरूपं मंगलं कृत्वा शिष्यान् शिक्षयितुमादी निवन्नन् शिवं हित्वा किमिति शक्तिः स्तूयते इत्याशंकां च परिहरन् विनयातिशयार्थं ब्रह्मादिभिराराध्याया भगवत्याः स्तुतीकरणे स्वस्यासं भावनां प्रकाशयति । इत्यादि For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy