SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ 62 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) CLOSING दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः। वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥३॥ घद्धाविशद्धबुद्धिर्यः पठत्यनुदिनं जनः । सततैकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ।। तदप्राप्ती वृथा मोक्षस्तत्प्राप्तौ तद्गतार्थता। अतः सर्वोत्तमस्तोत्र जाप्यं कृष्णरसाथिभिः ।। ___ इति श्रीमदग्निकुमारप्रोक्तं सर्वोत्तमस्तोत्र समाप्तम् ।। COLOPHON OPENING 5467. साम्बस्तोत्रं पर्यायटीकोपेतम ॐ नमः श्री सूर्याय ॥ यन्मंडलं व्याधिधिनाशहेतुर्यदृग्यजुःसामसुसंप्रगीतम् । प्रातप्यते येन च भू भुवःस्वः पुनातु मां तत्सवितुर्वरेण्यम् ।।१।। एवं विधा अस्मदरिणता आकरिणता सती वो युष्माकं भक्तिभाजां दुरितं हरतु शुभसमृद्धिं च दिशतु । ददातु क इव मातृवत् ॥६॥ प्राचार्यचर्चपुत्रेण निजस्मृतिज्ञतेज्ञता। पडितेनालिगेनंषा टीका सांबस्तुतेः सुखा ।।११।। इति सांबस्तोत्रस्य पर्यायरूपा टीका सम्पूर्णा ॥छ।। तु लिषितं जानीनारायण श्रीत्रिविक्रमाश्रमेण लिषापितम् ॥छ।। शुभं भवतु, CLOSING COLOPHON CLOSING 5473. सुधानन्दलहरी श्रीगणेशाय नमः ।। शिवं पूर्ण तेषामयनमयसे यन्नयनयोस्तवावर्ते पातोऽप्यह ह भवगर्होद्धृतिकृती। सदभः पानेन प्रविशति यदंभोऽपि सुगति, भवन्नामादत्तं सकृदपि च दत्तेऽखिलसुखम् ॥१॥ विवर्ते वेदानां सुमधुरसुधाराधिततरभंवोदप्रक्षोणोरुहदलनवैज्ञानिकततैः । शिवप्राणा गंगे नु कमलमतिवेलं शिवमयजलौघेर्लोकोऽयं कलय सकलं मंगलमयम् ।।१२।। इमा सान्द्रानन्दा सुरधुनिसुधानन्दलहरी, भवद्भक्तः प्रात: प्रयतयतचेताः पठति यः। श्रिय तस्मै दिश्याः सततममितां वीतविरति, परं मृत्योः पत्युः पदमपि भवत्या भगवति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy