SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 6. OPENING 5412. शिवस्तुतिः श्रीगणेशाय नमः॥ विततविविधसम्प्रदायशाखाव्यतिकरवेष्टितमूर्तये नमोऽस्तु । बहुतरजगदंडवा जपूरप्रसवफलग्राहिपादपाय तुभ्यम् ।।१।। न दहति सगरोच्चयं न पादात्प्रभवति नाप्यलिकाद्वदेति चक्षुः । न च किमपि शृणोति नेत्रवर्गो मम कथमस्तु तवस्तवेऽधिकारः ।।१०५॥ इति श्रीमहामहोपाध्यायमैथिलश्रीगोकुलनाथशर्मविरचिता शिवस्तुतिः समाप्ता ।। श्री ईश्वरो जति । CLOSING COLOPHON OPENIN 5422. सङ्कटहारिणोभवानीस्तोत्रम् श्री गणेशाय नमः ।। नमो काशिनिवासनी गंगतीरं, सदाचितं चन्दनं रक्तपुष्पं । सदा वंदितं पूजितं सर्वदेवं, नमो संकटाहरनि भवानि ॥१॥ नमो मोहिनी मोहितं भूतसंन्या, सदा चंद्रवदनी हसै विकरालं । सदा मृगनयनी गुन रूप वृत्ति विसालं, नमो संकटा कष्टहरनी भवानी ॥२॥ इदं पंचरत्नं पठेत्प्रातकाले, हरे पाप तनके बढ़े धर्मज्ञानम् ।। सदा दुःख में कष्ट में रक्षपालं, नमो संकटा कष्टहरनी भवानी ॥६।। तु ही योगिनी योगनी योगपार, तु ही कामनी मोहितं कामराज । तु ही विश्वमाता करे खप्र धारे, नमो संकटा कष्टहरनी भवांनी ॥७॥ इति संकटाहरनीभवानीस्तोत्रं संपूर्णम् । शुभं भवतु । CLOSING COLOPHON 5439. सरस्वतीस्तोत्रम् श्रीगुरुभ्यो नमः । धिषणाधीमतिर्मेधा वाग् वाणो च सरस्वती। गीर्वाणी भारती भाषा ब्रह्माणी परमेश्वरी ॥१॥ त्रिकाले वसुभिर्भूत्वा षड्भिर्माननिरंतर।। पृथिव्यां तस्य संख्यानि अनंतकवयोर्जराः ॥११॥ OPENING 5458. सर्वोत्तमस्तोत्रम् प्राकृतधर्मानामाश्रयमप्राकृतनिखिलधर्मरूपमतिः । निगमप्रतिपाद्यं यत्तच्छुद्धं साकृति स्तोमि ।।१।। कलिकालतमच्छन्नदृष्मृित्वाद्विदु(प)श्चामपि। संप्रत्यविषयस्तस्य माहात्म्यं समभूद् भुवि ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy