SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ 60 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendic) OPENING स्वामिन्महीपकुलमौलिकिरीटरत्न-नीराजितांघ्रिसरसीरुदेशिकेन्द्र । स्वकिंकर स्वरसिके मय दासाते. श्रीविष्णुचित्तमुनिनाथ दयां कुरुष्व ॥१६॥ इति श्रीविष्णुचित्त..... स्वामिनः सुप्रभातं समाप्तम् ।। 5363. वेङ्कटेशस्तोत्रम् श्रीमते रामानुजाय नमः ॥ धीमत्कृपागुणनिधे कृतसर्वलोक, सर्वज्ञ सक्त नतवत्सकलसर्वशेषिन् । स्वामिन् सुशीलसुलभाश्रितपारिजात-श्री कटेशचरणौ शरणं प्रपद्ये ॥१॥ प्रायः पुराषितसुजातसुगंधपुष्प-सौरभ्यसौरभकरौ समरत्रिदेशौ । सौम्यो ददातु भवनेऽपि नवानुभाव्यो, श्रीवेंकटेश चरणौ०..........॥२॥ सत्योत्तरः सततसेव्यपदाम्बुजेन, संसारतारकदयार्बदचलेन । सौम्योपयतमुनिना मम दशितो ते, श्री. ........ ...........।।१४॥ धीश श्रिया घटक त्वयादुपाय भये, (?) प्राप्य त्वनि स्वय गुपेवतथा स्फरत्या । नित्याश्रिताय निरदद्यगुरगाय तुल्यं, ___ मां किंकर वृषनिरीश नु जातु मह्यम् । १५।। इति श्रीवेंकटेशप्रशस्तिः संपूर्णम् ।। CLOSING OPENING CLOSING 5364. बेटेशस्तोमा तेङ्कटाद्रिसमं स्थानं ब्रह्माण्डे नास्त किंचन । वेङ्कटेशसमो देवो न भूतो न भविष्यति । ॥ मायावी परमानन्दस्त्यक्त्वा वैकुण्ठसुत्तमम् । स्वामी पुष्करिणीतीरे रमया सह मोदते ! १॥ प्रहं दूरतस्त्वत्पदाम्भोजयुम्भ प्रणामेच्छयागस्य शेषां करोमि । -कृत्सेवथा नित्यसेवाफात्व, प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१३॥ अज्ञानिना मया दोषान् अशंषान्विहितान् हरे । क्षमस्व त्वं क्षमस्व त्वं शेषलाशखामणे ॥१४॥ इति श्रीवेंकटेशस्तोत्रम् ॥ · श्रीमते रामानुजाय नमः ।। COLOPHON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy