SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 59 OPENING 5344. वियोगसारस्तोत्रम् श्री गणेशाय नमः ॥ अधमो देहभावस्तु जीवभावस्तु मध्यमः । उत्तमः साक्षिभावस्तु सोऽहं-भावो महात्मनः ।।१।। प्रधमश्चकलाचारः शौचाचाररस्त मध्यमः। उत्तमो नियमाचारः स्वेच्छाचारो महात्मनः ।।२।। उत्तमो लयलीनश्च ध्यानलीनश्च मध्यमः । अधमो जपहोमश्च पूजाचारस्त्वधमाधमः ॥६।। जपकोटिसम स्तोत्र स्तोत्र कोटिजपो समः । जपकोटिसमो ध्यानं ध्यानकोटिसमो सय (शम:) ।।१०।। इति श्रीमच्छंकराचार्यविरचितं योगसारस्तोत्र संपूर्णम् । संवत् १९२७ रा प्रासोज मासे शुक्ल पक्ष ७ तिथौ शनिवास रे । पाली मध्ये लिप्यकृत । पुष्करणा कला: शिवदानः ।। पठनार्थम् । ब्रा० ललु भाइ री छे ।।श्रीरस्तु।। CLOSING COLOPHON OPENING 5359. विष्णुचन्द्र श्लोकाः ॥ पाशीर्वादकाव्यं ॥ कमलभूतनया मुखपङ्कजे, वसतु ते कमला करपल्लवे । वपुषि ते रमतां कमलाङ्गजः, प्रतिदिनं हृदये कमलापतिः ।।१।। स्वस्त्यस्तु ते कुशलमस्तु चिराय स्वस्ति, गोहस्तिवाजिधनधान्यसमृद्धि रस्तु । ऐश्वर्यमस्तु विजयोऽस्तु रिपुक्षयोऽस्तु, कल्याणमस्तु भवतां हरिभक्तिरस्तु ।।२।। 5360. विष्णुचित्तमुनिसुप्रभातस्तोत्रम् श्रीमते रामानुजाय नमः ।। OPENING श्रीशादिसर्वगुरुपादपयोरुहेषु, नित्यानवद्य निजभक्तिविहारयुक्तः । श्रीविष्णुचित्तगगनाचलयोगिराज-हसः सदा रमतु मामक-मानसाब्जे ।।१।। श्रीमच्छठारिमुनिदिव्यकटाक्षलब्धज्ञानाब्धिसद्गुणगणामृतवारिराशेः। उत्तिष्ठ सर्वजनवंदितपादपद्म श्रीविष्णुचित्तमुनिराट् तव सुप्रभातम् ।।२।। कारुण्यपूर्णकमनीयसरोजपत्रद्ग्म्यां कटाक्षितुमनाथमकिञ्चनं माम् । उत्तिष्ठ दासजनरक्षरणबद्धदीक्ष, श्रीविष्णुचित्तमुनिराट् तव सुप्रभातम् ।।१५।। CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy