________________
56
OPENING
CLOSING
COLOPHON
OPENING
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
तिथौ दशम्यां बुधवासरे लिषतं जोसी रघुनाथ महात्मा सवाई जयपुरमध्ये | महाराज श्री सवाई पृथ्वीसिहजी राज्ये | स्वामीजी श्री द्वारिकादासजी तत् शिष्य भरथदास लिखायतं पठनार्थं मोहनदासजी || शुभम् ॥
CLOSING
COLOPHON
5286. रघुवीरस्तुतिः
श्रीरामाय नमः ॥
हा हा भूभारहारार्थ स्वीकृतांशावतारण ।
हा हा रघुकुलोत्तंस देहि मे निजदर्शनम् ||१॥
Jain Education International
हा हा दाशरथे देव सौमित्रिभरताग्रज | हा हा दर्शितकोमार देहि० ॥२॥
इति रघुनाथचरणसरसीरुहयुगले श्रीनाथेन मया कृतया । कृतिकुसुमांजलिसमा स मयि निषीदतु सह रमया ॥ ६ ॥
इति श्रोशाचार्यवर्यवल्लभपादपद्मोपजीविना कृतं श्रीरघुवीरस्तुतिस्त्रिभंगीजघदी
॥ श्रीः ||ठ|छ ।
स्वकृतमुरुग भी रग्रंथभावार्थ सार्थ प्रकटीकरण मुच्चैर्वोचितं धीमदुच्चः ।
इति निजकृपयास्तत्व भाग कपालः पुनरपि निजपुत्रे वल्लभः प्रादुरासीत् ॥ १ ॥
5298. रामचन्द्रस्तोत्रम्
श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ॥ श्रीनिशाकरगुरुचरणकमलाभ्यां
नमः ॥
सलक्ष्मणं सशत्रुघ्नं भरताग्रजमीश्वरं, कौसल्यानन्दनं वन्दे रामं दशरथात्मजम् ॥ १ ॥ सर्वज्ञं परमात्मानं विश्वेशं पुरुषोत्तमम् । रामं वन्दे प्रभुं शान्तं सत्याकारं सनातनम् ||२|| मत्वा सदाशिवं ध्यात्वा गोविन्दाशं निशाकरम् । निर्मितं छविनाथेन रामस्तोत्रं सुखप्रदम् ॥ ५० ॥ शुभं सर्वप्रदं दिव्यं रामस्तोत्रम (न) न्तकं गोविन्दाशात्मजेनेदं छविनाथेन निर्मितम् ॥ ५१ ॥
श्रोष्यन्ति ये पठिष्यक्ति रामस्तोत्र' नरोत्तमाः । भुक्त्वा दुर्लभान् भोगान् यास्थंति परमं पदम् ॥५२॥ इति श्रीमदावश्यक गोविन्दाशात्मजकविछविनाथविरचितं रामचन्द्रस्तोत्र ं सम्पूर्ण शोभते । शुभं भवतु ।
सं० १८३१ उत्तरायणे वसंतऋतो वैशाखे मासि कृष्णपक्षे दशम्यां बुधवासरे लिखितमिदं पुस्तकं कवि छविनाथेन । श्री दशरथात्मजाय नमः ।
For Private & Personal Use Only
www.jainelibrary.org