SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ 56 OPENING CLOSING COLOPHON OPENING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) तिथौ दशम्यां बुधवासरे लिषतं जोसी रघुनाथ महात्मा सवाई जयपुरमध्ये | महाराज श्री सवाई पृथ्वीसिहजी राज्ये | स्वामीजी श्री द्वारिकादासजी तत् शिष्य भरथदास लिखायतं पठनार्थं मोहनदासजी || शुभम् ॥ CLOSING COLOPHON 5286. रघुवीरस्तुतिः श्रीरामाय नमः ॥ हा हा भूभारहारार्थ स्वीकृतांशावतारण । हा हा रघुकुलोत्तंस देहि मे निजदर्शनम् ||१॥ Jain Education International हा हा दाशरथे देव सौमित्रिभरताग्रज | हा हा दर्शितकोमार देहि० ॥२॥ इति रघुनाथचरणसरसीरुहयुगले श्रीनाथेन मया कृतया । कृतिकुसुमांजलिसमा स मयि निषीदतु सह रमया ॥ ६ ॥ इति श्रोशाचार्यवर्यवल्लभपादपद्मोपजीविना कृतं श्रीरघुवीरस्तुतिस्त्रिभंगीजघदी ॥ श्रीः ||ठ|छ । स्वकृतमुरुग भी रग्रंथभावार्थ सार्थ प्रकटीकरण मुच्चैर्वोचितं धीमदुच्चः । इति निजकृपयास्तत्व भाग कपालः पुनरपि निजपुत्रे वल्लभः प्रादुरासीत् ॥ १ ॥ 5298. रामचन्द्रस्तोत्रम् श्री गणेशाय नमः ॥ श्री सरस्वत्यै नमः ॥ श्रीनिशाकरगुरुचरणकमलाभ्यां नमः ॥ सलक्ष्मणं सशत्रुघ्नं भरताग्रजमीश्वरं, कौसल्यानन्दनं वन्दे रामं दशरथात्मजम् ॥ १ ॥ सर्वज्ञं परमात्मानं विश्वेशं पुरुषोत्तमम् । रामं वन्दे प्रभुं शान्तं सत्याकारं सनातनम् ||२|| मत्वा सदाशिवं ध्यात्वा गोविन्दाशं निशाकरम् । निर्मितं छविनाथेन रामस्तोत्रं सुखप्रदम् ॥ ५० ॥ शुभं सर्वप्रदं दिव्यं रामस्तोत्रम (न) न्तकं गोविन्दाशात्मजेनेदं छविनाथेन निर्मितम् ॥ ५१ ॥ श्रोष्यन्ति ये पठिष्यक्ति रामस्तोत्र' नरोत्तमाः । भुक्त्वा दुर्लभान् भोगान् यास्थंति परमं पदम् ॥५२॥ इति श्रीमदावश्यक गोविन्दाशात्मजकविछविनाथविरचितं रामचन्द्रस्तोत्र ं सम्पूर्ण शोभते । शुभं भवतु । सं० १८३१ उत्तरायणे वसंतऋतो वैशाखे मासि कृष्णपक्षे दशम्यां बुधवासरे लिखितमिदं पुस्तकं कवि छविनाथेन । श्री दशरथात्मजाय नमः । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy