________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
गोविन्दपादार्पितचित्तवृत्ति
COLOPHON
OPENING
CLOSING
COLOPHON
Post-colophonic
Jain Education International
गोविन्द ! सम्पादय मे शरीरम् ||५३||
भ्रमते सहायमपि वाञ्छसि चेत् प्रयाणे
तं पुण्डरीकनयनं भज साघुचेता ।
यः प्रत्यपद्यत पुरा शरणागतानां,
दोत्वं दर्याद्रहृदयो भुवि पाण्डवानाम् || १४ ||
इति श्रीकुलशेखरविरचितं मुकुंदमालावैजयन्तीस्तोत्र सम्पूर्णम् । लिखितं राममिश्र रामानुजदासपठनार्थम् रामानुजदासस्य । मिति भादवा बदि ७ शनिवार
सं० १८८६ |
5283. यतिराज भटीयपंचकस्तुतिः सटीका श्रीमते रामानुजाय नमः ॥
श्रव्याद्वो यमदृष्टपूर्वकष्टापेक्षाक्षरणाकंपित
स्वेदाद्रकृतकुंकुमारुणकुचामुद्वीक्ष्य संरम्भतः । मत्वा ध्वांक्षविदारितां प्रणयिनी मंत्र रेण तूर्णेन यो विव्याधारिदृशं प्रियासु हसितः प्राज्ञोऽपि सत्यव्रतः ॥ १ ॥
प्रणम्य श्रीहयग्रीवचररणांभोरुहद्वयम् ।
ब्रह्मलक्षणवाक्यार्थः संग्रहेण प्रकाश्यते ||२||
55
परीक्ष्य लोकान् कर्मचिताम्ब्राह्मणो निर्वेदमायात् तद्यथेह कर्मचितो लोकः क्षीयते एवमेवात्र पुण्यचितो लोकः क्षीयत इति,
इत्येतत्पद्यत्रित पदार्थं गुणवर्णनः
श्री रमारमणज्ञानिरामानुजमुदाभ्यदम् ।
व्याख्यानं श्रीगुरोः सूक्ति: सुधा श्रवणतोऽजनिः । श्रीमुरलीधरसंज्ञस्य सतामेवं मुदेऽस्तु च ।
इति श्रीमद् रामानुजाचार्यंचरण बुजदासस्य ( ) शालिशांत दांत विवेकिवरशिरोमणिश्री मुरलीधराचार्यपुत्र तच्चरणानुरागिउपेन्द्र रामानुजदासेन वंशीधरेण विरचिता यति राजभटीपंचकस्तुतिपद्यत्रयस्य च व्याख्या पूर्णा ।
काषायशोभिकमनीयमुखाब्जहासं
दण्ड योज्ज्वलकरं विमलोपवतीतम् । उद्दिशभिमुल्लस दूर्ध्वपुण्ड्र
रूपं तवास्तु यतिराज ! शोमाग्रे ||
चंद्राग्निवसुचंद्र मिते वत्सरे या वोधनी (?) श्रीमद्भरतदासस्य प्रेरणयालिखं त्वमुं ॥
संवत् १८३१ शाके १६६६ प्रवर्तमाने मासोत्तममासे पौष मासे शुभे शुक्लपक्षे
For Private & Personal Use Only
www.jainelibrary.org