SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) गोविन्दपादार्पितचित्तवृत्ति COLOPHON OPENING CLOSING COLOPHON Post-colophonic Jain Education International गोविन्द ! सम्पादय मे शरीरम् ||५३|| भ्रमते सहायमपि वाञ्छसि चेत् प्रयाणे तं पुण्डरीकनयनं भज साघुचेता । यः प्रत्यपद्यत पुरा शरणागतानां, दोत्वं दर्याद्रहृदयो भुवि पाण्डवानाम् || १४ || इति श्रीकुलशेखरविरचितं मुकुंदमालावैजयन्तीस्तोत्र सम्पूर्णम् । लिखितं राममिश्र रामानुजदासपठनार्थम् रामानुजदासस्य । मिति भादवा बदि ७ शनिवार सं० १८८६ | 5283. यतिराज भटीयपंचकस्तुतिः सटीका श्रीमते रामानुजाय नमः ॥ श्रव्याद्वो यमदृष्टपूर्वकष्टापेक्षाक्षरणाकंपित स्वेदाद्रकृतकुंकुमारुणकुचामुद्वीक्ष्य संरम्भतः । मत्वा ध्वांक्षविदारितां प्रणयिनी मंत्र रेण तूर्णेन यो विव्याधारिदृशं प्रियासु हसितः प्राज्ञोऽपि सत्यव्रतः ॥ १ ॥ प्रणम्य श्रीहयग्रीवचररणांभोरुहद्वयम् । ब्रह्मलक्षणवाक्यार्थः संग्रहेण प्रकाश्यते ||२|| 55 परीक्ष्य लोकान् कर्मचिताम्ब्राह्मणो निर्वेदमायात् तद्यथेह कर्मचितो लोकः क्षीयते एवमेवात्र पुण्यचितो लोकः क्षीयत इति, इत्येतत्पद्यत्रित पदार्थं गुणवर्णनः श्री रमारमणज्ञानिरामानुजमुदाभ्यदम् । व्याख्यानं श्रीगुरोः सूक्ति: सुधा श्रवणतोऽजनिः । श्रीमुरलीधरसंज्ञस्य सतामेवं मुदेऽस्तु च । इति श्रीमद् रामानुजाचार्यंचरण बुजदासस्य ( ) शालिशांत दांत विवेकिवरशिरोमणिश्री मुरलीधराचार्यपुत्र तच्चरणानुरागिउपेन्द्र रामानुजदासेन वंशीधरेण विरचिता यति राजभटीपंचकस्तुतिपद्यत्रयस्य च व्याख्या पूर्णा । काषायशोभिकमनीयमुखाब्जहासं दण्ड योज्ज्वलकरं विमलोपवतीतम् । उद्दिशभिमुल्लस दूर्ध्वपुण्ड्र रूपं तवास्तु यतिराज ! शोमाग्रे || चंद्राग्निवसुचंद्र मिते वत्सरे या वोधनी (?) श्रीमद्भरतदासस्य प्रेरणयालिखं त्वमुं ॥ संवत् १८३१ शाके १६६६ प्रवर्तमाने मासोत्तममासे पौष मासे शुभे शुक्लपक्षे For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy