SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ 54 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING OPENING रामाधारेण मंत्रेण कृता मंगल-मंजरी। लोकानां मंगलाधात्री शुभदा वरकन्ययोः ॥ इति अभिषेकः । 5270. महावाणीपञ्चरत्नस्तोत्रम् श्रीगणेशाय नमः। स्वस्ति श्री अथ पदविलासनिकुजरहस्यश्रीमहादिव्यमहाराजेश्वरप्रवरपरमहंसवंसा(शा)चार्यश्रीमद्धरिव्यासदेवजूकृतमहावाणीपंचरत्न लिख्यते । तत्र प्रथमं श्री अष्टकाल सेवासुखं लिख्यते । श्लोक । श्री आचार्य-सखीनाम रत्नावलीस्तवं । श्रीराधाकृष्णसखीभ्यो नमः॥ नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे । राधाधरसुधासिंधौ नमो नित्यविहारिणे ॥१॥ राधा कृष्णस्वरूपां वै कृष्णं राधास्वरूपिणम् । कलात्मानं निकुंजस्थं गुरुरूपं सदा भजे ।।२।। समस्तनानाविधदेवतागण विरंचिगंगाधरशारदादिभिः । [ भिवंद्यारुणपादपद्मां श्री श्रीहितां संततमानतोऽस्मि ॥३५॥ विलोहितप्रांतविशाललोचनां, मुखप्रभापूर्णनिशाकरोपमाम् । सच्चामरालंकृतहस्तपंकजां, श्री रंगदेवी मनसा स्मरामि ताम् ॥३६।। ।। इति ॥ CLOSING OPENING 5279. मुकुन्दमालावैजयन्ती-स्तोत्रम् श्रीमते रामानुजाय नमः ॥ घुष्यते यत्र नगरे रंगयात्रा दिने दिने । तमहं शिरसा वन्दे राजानं कुलशेखरम् ॥१॥ श्री वल्लभेति वरदेति दयापरेति, भक्तप्रियेति भवगुंठनकोविदेति । नाथेति नागशयनेति जगनिवासे त्यालापनं प्रतिपदं कुरु मे मुकुन्द ।।२।। जयति जयति देवो देवकीनंदनोऽयं, जयति जयति कृष्णो वृष्णिवंश-प्रदीपः । जयति जयति मेघश्यामलः कोमलांगो, जयति जयति पृथ्वी भारनाशो मुकुन्दः ।।३।। गोविदनामामृतपूरितास्यं गोविन्दसंकीर्तनजातहर्षम् । CLOSING www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy