SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) स्तुती विनियोगः, ॐ क्रां नमः अंगुष्ठाभ्यां नमः, ॐ क्रीं नमः तर्जनीभ्यां नमः, ॐ क्रू नमः मध्यमाभ्यां नमः, ॐ के नम: अनामिकाभ्यां नमः, ॐ क्रौं नमः कनिष्ठिकाभ्यां नमः, ॐ क्रः करतलकरपृष्ठाभ्यां नमः, एवं हृदयादि। ॐ क्रां नमः हृदयाय नमः, ॐ क्रीं नम: शिरसे स्वाहा, ॐ नम शिखायै वषट्, ॐ कै नमः कवचाय हुँ, ॐ क्रौं नमः नेत्रत्रयाय वौषट्, ॐ क्र: नम अस्त्राय फट । अथ स्तोत्रध्यानम् कृष्णवर्णा बृहद्रूपां रक्तकुञ्चितमूर्द्ध'जा । शिरः कपालमालाञ्च विकेशी पूणिताननाम् ।।१।। रक्तनेत्रामतिक्रुद्धां लम्बजिह्वामधोमुवीं । बंष्ट्राकरालवदनां नेत्रभ्रू कुटिलेक्षणाम् ॥२॥ जिताऽपराजिता देवी जयन्ती भद्रकालिका । सिद्धलक्ष्मीमहालक्ष्मीः कालरात्रि नमोस्तु ते ॥११॥ चतुर्थी (थः) पुष्पांजलिः ॥ कालि करालविक्रांते कालिके पापहारिणि । विकरालमुखे देवि ज्वालामुखि नमोस्तु ते ॥१२॥ पंचमी (मः) पुष्पांजलिः॥ एवं पञ्चपुष्पांजलीन् प्रत्यंगिराय निवेदयेत् । ॐ शांतिः शांतिः शान्तिः। स स स्वयं प्रत्यंगिरा भवति । द्विवेदी उद्धवसूनोरनंतदेवस्येदम् ।। CLOSING COLOPHON OPENING 5236 भगवद्भक्तिस्तोत्रम् ॐ नमो नेत्रनाथाय ॥ ॐ प्रत्यक्षवस्तुविषयाय जगद्धिताय, विश्वस्थितिप्रलयसम्भवकारणाय । सर्वात्मने विजितकोपमनोभवाय, तुभ्यं नमस्त्रिभुवनप्रभवे शिवाय ।।१।। कृत्वा मया तव नुतिं जगदेकबन्धो, भक्त्या स्वबुद्धिसदृशीमवधूतनाम्ना । पुण्यं यदल्पमपि किंचिदुपारामत्र, लोकस्य ते न भगवंस्त्वयि भक्तिरस्तु ॥१५॥ इति श्रीम (द)वधूतसिद्धविरचितं भगवद्भक्तिस्तोत्रं समाप्तम् ।। CLOSING CLOSING OPENING 5265. मङ्गल-मञ्जरी श्रीगणेशाय नमः ॥ सुरनदी गिरिजा गणनायको, हरिहरी ससुतो शुभदायको । रतिपतिः सरतिः सुरनायकः, प्रतिदिनं शुभदा वरकन्ययोः ॥१॥ जनकजा कमला कमलापतिः, रघुपतिर्भरतो भरताग्रजः। दशरथः ससुतः सकलत्रकः, प्रतिदिनं शुभदा वरकन्ययोः ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy