SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ 52 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING COLOPHON OPENING:w. OPENING (ct.) यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षको जागरूकः । मौदिर्वीकरणादपि च परिवृढः पूस्त्रयी सा च लक्ष्य सोऽव्यादव्याजमस्मानशुभभिदनिशं नाकिनां श्रीपिनाकः ।।२।। देवेभ्यो दावेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः साध्येभ्यश्चारणेभ्यो मनुजपशुपतज्जातिकीटादिकेभ्यः। श्रीकैलासप्ररूढास्तुणविटपिमुखाश्चापि ये संति तेभ्यः सर्वेभ्यो निविचारं नतिमुपरचये सर्वपादाश्रयभ्यः ।।४।। ध्यायेन्नित्यं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्न पठेद्यः, किं वा ब्रू मस्तदीयं सुचरितमथवा कीर्तयामः समासात् । संपज्जातं समग्रं सदसि बहुमति सर्वलोकप्रियत्वं, संप्राप्यायुः शतांते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥ इति श्रीमच्छकराचार्यविरचितं श्रीमत्पादादिकेशांतं स्तोत्रं सम्पूर्णम् । 5176. पाशानुदभेदस्तोत्रं सटीकम् किञ्चिदेव न लोकानां भवदावरणं प्रति । न किञ्चिदेव भक्तानां भवदाव-रणं प्रति ॥१॥ चिन्मयत्वात् स्वरूपावरणावलोकानां संसारिणां न किंचिदेव, काक्वा अपितु सर्वमेव, भेदेन विश्वमेवार्पयंतस्समस्तशक्तिचक्रव्यवहृतत्वात् भक्तानां न किञ्चिदेव नैव किंचिदित्यर्थः, शिवतत्वपर्यन्तस्याशेषस्य स्वांगकल्पनया प्रमेयीकृतत्वात् । परमेश्वरता जयत्यपूर्वा, तव सर्वेश यदीशितव्यभूत्या । अपरापि तथैव ते येयेदं, जगदाभाति यथा तथा न भाति ।। हे विश्वेश तवापूर्वा परमा प्रकृष्टा परमशिवरूपेश्वरता जयति । यद्यस्मादियमीशितव्येन भिन्न न ईशनीयेन वस्तुना भूत्या स्वात्मस्वात्कृताशेष अपरापि परमशिवापेक्षया स्थूलापि सदा शिवेश्वर( ) तव सम्बन्धिनीश्वरता तथै वैतत्पूर्वा जयती. त्यर्थः, ययेदं जगद्यथेति नीलसखादिदेहाभिभेदेनाभाति तथा तेनैव प्रकारेण भाससाऽनंसत अहंताप्रकाशमरसीभूतत्वात् यदसावात्मन्यसत्कल्पाः प्रकाशस्यैव ......... प्रकाशाय वास्ति स्वात्मनः स्वपरात्मभिः इति स्थित्या न भवति स्वप्रकाश एव भगवान् सदाशिवादिरूपो भातीत्यर्थः, इति शिवम् । ___इति श्रीमदुत्पलदेवाचार्यकृतस्तोत्रावली पाशानुभेदनामनि षोडशे स्तोत्र विवृतिः ॥ 5187. प्रत्यंगिरास्तोत्रम् श्रीमहागणाधिपतये नमः ॥ अथ प्रत्यंगिरास्तोत्रमंत्रस्य अंगिरा ऋषिः, अनुष्टुप् छंदः, प्रत्यंगिरा देवता, CLOSING (w.) CLOSING (ct.) COLOPHON OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy