________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
OPENING
CLOSING
OPENING
CLOSING
COLOPHON:
Jain Education International
श्री कौशल्या नंदनाय नमः | श्री भरताग्रजाय नमः । श्री सीतापतये नमः । श्रीरामचन्द्राय नमः । सत्यं ज्ञानमनन्त ब्रह्म । ॐ अक्षरं परमं ब्रह्म । ॐ सच्चिदानन्द
ब्रह्म ।
5300. राममहिम्नः स्तोत्रम्
श्री रामचन्द्राय नमः ॥
महामोहावर्ते पतितमिह मातेश शरणम्, शरण्यस्त्वत्तोऽन्यः प्रभवति न कोऽप्यत्र जगति । अतस्त्वत्पादांभोरुहयुगलमाश्रित्य नितरा
मितीह संसाराद्वृजिननिचयादुद्धर विभो ॥१॥ मोहश्चेद् ध्यानयोगे मम भवतु पुनर्मत्सरो मत्सरी वं । त्वत्तोऽन्यद्राम ! सौख्यस्थलमिह नितरां नंव पश्यामि भूमौ ॥४६॥ श्रीमच्चतुर्भुजाचार्यचरणसरोज निवसनमनश्चंचरीका स्वादितचिन्मकरंद - श्रीमद्विजरामाचार्यविरचितं श्रीराममहिम्नः स्तोत्रं सम्पूर्णम् ।
इति
57
5309. रासदण्डक स्तुतिः
श्री गिरिधारिणे नमः | कृततिमिरनिरासस्फीतशीतांशुभासप्रणय कुमुदवासव्याप्तवातावभासः । स्फुरदधरपिपास ( - ) दृग्भू विलासः व्रजयुवतिसमासः पातु शौरेः, स रासः ॥ १॥
निखिल निजजनानंदनन्दारविन्दाननेन्दिरानन्दमन्दारकुन्दादिवृन्दो परिस्पन्दमानातिमन्दानिलव्याप्त वृन्दावनोपान्त सप्तस्वरोदात्तवेरपुस्वनप्राप्तमोहातुरानाप्तगेहानभिज्ञा । (अ) देहादिसंत्यक्तदोहादिके हा भितृहानभिज्ञ प्रियेहापरावर्त्तमानाभिरत्युच्छलत् प्रेमविच्छिन्न सच्छासन स्त्रं सदसावतंसवलच्चा रुचेलाञ्चलासंचितायोगिनीभि: इलथ स्निग्धधम्मिल्लनद्धप्रसूनानुद्धालिनीभिः श्रमस्विन्नगडस्थलालोलताटंकिनीभिः क्वणभूषणश्रावितखगमा (ला) भिः समुत्तुङ्गवक्षोजहस्तस्रस्तहाराभिभूताद्भुतसीमंतिनीभिद् गंगीकृताननाभशतद्योतमानानां ॥१॥
युवतिकरतलाब्ज रासोद्भव प्रेमबद्धप्रिया कंठनद्धस्वपाणिप्रबुद्धस्मरक्षोभिचित्तानुबद्धक्रीडया संचलत्पादपद्मावनिभ्याससं भासमानावलन् मध्यसिजित्कलापावलालापजातिप्रभेदातिसंमोहितस्वान्तकांतादृगन्ता चितोपांत राधानितांतप्रियश्रात गोपीकृत कांत संगोपरिक्लान्तवारिमुक्तघटासारिविद्युच्छटाहारियोषिद् घटासारनृत्यन्नटाकारचञ्चत्पटाधारनासालसद्भूषणासादितस्नेहहासाधिके भ्रूविलासाननक्ष्वेलिका सादराभीरिकाभीरवाकारिताभीरसाभीप्सुकाभी रमाराजिताभी रताभीरुचिक्रीडिता भोरवीरांबुभिः पाहिनस्त्वं व्रजाधीश ||४||
इति श्रीमद्देवकीनंदन विरचितो दण्डकः समाप्तः ।
For Private & Personal Use Only
www.jainelibrary.org