SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 49 COLOPHON CLOSING मा . CLOSING भवति स भवद्भक्ति भाजां त्वत्समावेशशालिनां पर: पूर्णः पूजाविधिर्जयतीति शिवम् । ___इति श्रीमदुत्पलाचार्यकृतस्तोत्रावली दिव्यक्रीडाबहुमाननाम्नि समादेशे स्तोत्रे विवृतिः ॥१९॥ 5104. देव्याः स्तवः ॐ ॥ श्रीगणेशाय नमः ॥ श्री अन्नपुर्णायै नमः । चन्द्रार्द्ध भालसुमुखेन्दुजये त्रिनेत्र, दिव्यास्त्रभूषणभराष्टभुजे च सम्यक् । मन्दारहारभवतारणकारणे वै, तिथ्यर्द्धनाथनमितं तव पादपद्मम् ।।१।। श्रीखंडमंडितकपोलकलाकलापं. त्राटककांतिरविचन्द्रविकासकारि । रत्नेयुता कलकलत्तव कर्णबाला ज्योतिःप्रकाशसकला दिवि तारकाभा ॥२॥ आये त्वदीयवरदान कृपा विरंचि ___ स्रष्टादिभूतभगवान् परिपालयन्ति । (?) श्रीमत्कपद्दि तव देहदयान्नपूर्णे (?) दाता त्वमेव धनधान्यसमृद्धिवृद्धयं ॥६॥ देव्याः स्तवं पठति यः प्रयतः प्रभाते, ___ संपत्सुखं धन वयो लभते मनुष्यः । नैरोग्यभाग्यमुदयं च रिपुक्षयं च, गोविन्दविप्ररचितं शुभदं सदैव ॥१०॥ इति श्रीरामात्मजगाविन्दकृतं देव्याः स्तवं सम्पूर्णम्। संवत् १८०७ श्रावण कृष्णा ५ गुरौ लिखितमिदम् । 5105. देहस्थदेवताचक्रस्तोत्रम् ॐ नमश्चित्तार्थाय असुरसुरवृन्दवन्दितमभिमतवरवितरणे निरतम् ।। दर्शनशताग्रपूज्यं प्राणतनुं गणपति वन्दे ॥१॥ वरवीरयोगिनीगणसिद्धावलिपूजितांघ्रियुग्मम् , अपहृतविनयजनाति वटुकमपाभिधं वन्दे ॥२।। यो धीबलेन विश्वं भक्तानां शिवमयं भाति । तमहमवधानरू सद्गुरुममल सदा वन्दे ॥३॥ षड्दर्शनेषु पूज्यं त्रिंशत्तत्वसंवलितम् ।। प्रात्माभिक्षं (घ) सततं क्षेत्रपति सिद्धिदं नोमि ॥१४॥ COLOPHON OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy