SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ 48 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) CLOSING तकारं पद्मरूपं च ब्रह्मविष्णुशिवाचितम् । ब्रह्महत्यादिकं पापं तकारो दहते क्षणात् ।।२।। सकारं श्वेतरूपं च केशवेन सदाचितम् । गोहत्यादिकृत पापं सकारो दहते क्षणात् ।।३।। दकारं सिन्दूरवर्ण शेषेणेव सदाचितम् । उत्कृष्टं च कृतं पापं दकारो दहते क्षणात् ॥२३॥ यकारं श्वेतवर्ण च वायुना च प्रपूजितम् । ब्रह्मस्वहरण पापं यकारो दहते क्षणात् ॥२४॥ तकारं नीलवर्णं च ईश्वरेण सदाचितम् । शिवस्वहरणं पापं व्यंजनं दहते क्षणात् ।।२।। इति गायत्रीवर्णानामुच्छ यवर्णनं संपूर्ण समाप्तम् । भग्नपृष्ठकटिग्रीवो बद्धमुष्टिरधोमुखम् । कष्टेन लिखितं शास्त्रं यत्नेन परिपालयेत् ॥ COLOPHON OPENING CLOSING COLOPHON 5033. चामुण्डामन्त्रकवचम् श्रीगणेशाय नमः । अथ चामुण्डामंत्रकवचस्तोत्रं लिख्यते । ___ॐ अस्य श्रीचामुण्डास्तोत्रमंत्रस्य श्रीदधिची ऋषिः, जगती छंदः, चामुण्डा देवता, ऐं बीज, ह्रीं शक्तिः, क्लीं कीलकं, मम अमुककामनासिद्ध्यर्थे जपे पाठे विनियोगः । अथ अंगभ्यास: इत्येवं मंत्रबीजं स्तवनविधिमते पातकव्याधिनाशं प्रत्यक्षं शान्तिरूपं ग्रहबलमथनं मईनं शाकिनीनाम् । इत्येवं वेगवन्तं सकलभयहरं सिद्धिदं शक्तिरूपं मंत्राणामष्टशतं पठति च पुरुषः प्राप्नुयाति ह्मभीष्टम् ।। इति श्रीपृथ्विधराचार्यविरचितं चामुण्डास्तोत्रकवचं सम्पूर्णम् ।। 5091. दिव्यक्रीडाबहुमानस्तोत्रं सटीकम् ॐ अहो कोऽपि जयत्येष स्वादुपूजामहोत्सवः । यतोऽमृतरसास्वादमश्रूण्यपि ददात्यलम् ।।१।। एवं इत्यनुभवसाक्षिक: स्वादुरानन्दमयः, कोपीति स सावेशात्मा पूजामहोत्सवो जयति, यतः पूजामहोत्सवादऽस्र (श्रू)णि वाया अपि अमृतास्वादमलं ददति आनंदप्रभवत्वाच्चमत्कारमेव प्रस्तोति ॥१॥ जयत्येष भवद्भक्तिभाजां पूजाविधिः परः। यस्तृणः क्रियमाणोऽपि रत्नरेवोपकल्पते ॥४॥ प्रपि भिन्नक्रम[म]तेन तृणरपि क्रियमाणो यो रत्न रेवोपकल्पते पूर्ण विश्रांतिप्रदो OPENING CLOSING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy