SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 47 CLOSING COLOPHON समद्धमिति, हे गंगे ते सलिलं नः अस्माकं प्रशिवं शमयतु, कोदृशं सलिलं सकलवसुधायाः सौभाग्यं, कीदृशं सौभाग्यं समृद्ध, पुनः कीदर्श सलिलं जनितजगतः खंडपरशोः किमप्यनिर्वचनीयं महैश्वर्य लीला या श्रुतीनां सर्वस्वं, अथ पुनः कीदृशं सलिलं सुमनसा मूर्त सुकृतं शोभनं मनो येषां ते सुमनसः तेषां पुनः कीदृशं सलिलं सुधा सौन्दर्य यस्य तत् सुधासौन्दर्यम् ॥१॥ समृद्ध सौभाग्यं सकलवसुधायाः किमपि तन्, ॥१॥ इत्यादि इमां पीयूषलहरी जगन्नाथेन निर्मितां । य: पठेत्तस्य सर्वत्र जायन्ते जयसंपदः ॥५३॥ इमामिति जगन्नाथेन कृतां इमां पीयूषलहरि यः कश्चित् पुरुषः पठेत्तस्य सर्वस्थाने जयसंपद: जायन्ते । यस्त्वं दृष्टा तर्न दृष्टः कृतांतो, यस्त्वं पीता तैर्न पीतं स्तनांमः । ये त्वयि मग्नास्तैर्न मग्नं भवाब्धी, मातगंगे यमृतं नो मृतं तैः ॥५३॥ इति श्रीपंडितजगन्नाथ त्रिशूली कृतगंगालहरी संपूर्णा ।। इति श्रीगंगालहरी टीका पं. जगन्नायत्रिशूलीकृत सम्पूर्णम् । संवत् १६०५ वैशाख सुद एकादश्यां । शनि दिने लिष। पुष्करण मध्ये । व्यास छोगालाल भ्रात कनिष्ठ शिवाय लिखितम् ।। 4973. पीयूषलहरी बालविबोधिनीटोकोपेता श्रीगणेशाय नमः ॥ भागीरथी त्रिदशसेवितपादपद्मा अब्जाभयामृतकरीरवराढ्यहस्ता। मुक्ताविभूषणविराजितचारुदेहा पापं विनाशयतु मे सुकृतप्रवाहा ।।१।। दुर्गाराममहं प्रणम्य पितरं गोविन्दरामात्मजं, साहित्यालयरंगनाथतनयं श्रीकृष्णभट्ट गुरुम् । टीका बालभुदे करोमि विशदां गंगाल हाः परी, तुष्यंति प्रतिभाजुषश्चपलतां वीक्ष्याकस्य स्फुटाम् ॥२॥ Text same as at no 3415 in part II (B) 4993, गायत्रीवर्णमाहात्म्यस्तोत्रम - श्रीगणेशो जयति ॥ ॐ तकारस्य यो रूपं श्वेतं पीतं च लोहितम् । वक्षुःश्रोत्रकृतं पापं ॐकारो दहते क्षणातू ॥१॥ OPENING OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy