SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ 46 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) OPENING (w.) CLOSING (ct.) श्रीगंगाचरितं काव्यं जगन्नाथकृतं मुदा । शिष्याणामनुबोधाय क्रियते विशदं मया ॥३॥ प्रथमश्लोके जगन्नाथेन समृद्धपदमिति मंगलार्थमुक्तं, इदानीं मुख्यान्वयेनाह समृद्धमिति, हे गंगे तव सकलवसुधायाः, सकला चासौ वसुधों च तस्याः, समृद्ध पूर्ण सौभाग्यं, सुभगस्य भावो यस्मिन् तत्, लीलया भ्र भंगेन जनितं जगत् येन सः तस्य खंडपरशोः शिवस्य तत् किमपि अनिर्वचनीयं श्रुत्यगोचरं, महैश्वर्यं ईश्वरस्य भावो ऐश्वर्य महच्च तदैश्वर्यं श्रुतीनां वेदानां सर्वस्वं पवित्रजनक, शंखासुरोदरस्था वेदा प्रकटीभूताः, गंगासलिलस्पर्शात् पूता अभवन् अतः पवित्राणामपि पवित्रमिति भाव: अथ पुनरर्थे सुमनसा देवानां मूर्त देहधारि सुकृतं पुण्यं सुधाया अमृतं सौन्दर्यस्य भावः सौदर्यममृतादपि अधिकं मोक्षप्रदत्त्वादिति भावः ईदृशं सलिलं नोऽस्माकमशिवमकल्याणं जन्ममरणादिभयं शमयतु । श्रीगणेशाय नमः। समृद्धं सौभाग्यं सकलवसुधाया: किमपि तन महेष्वयं लीलाजनितजगतः खण्डपरशोः। श्रुतीनां सर्वस्वं सुकृतमथ मूर्त' सुमनसा सुधासौन्दर्य ते सलिलमशिवं नः शमयतु ॥१॥ इमां पीयूषलहरी जगन्नाथेन निर्मितां । यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः ।।५।। ॐ नमो श्रीगोपालाय नमो नमः । श्री कृष्णवासुदेवसंकर्षणाय नमः॥ गंगालहरीपाठकश्रोत णां फलमाह, इमामिति यः पुरुषः इमां गगालहरी पठति तस्य सर्वत्रेह परलोके विजयो भवतीत्यर्थः ।। दीपिकाः १ सप्तकसंवच्छरकेऽनपर्वते वर्षे शुचौ वासितपक्षसंयुते । तिथो नवम्यां हिमरश्मिवासरे टीकां चकारोदयराम वै द्विजः ॥१॥ . इति श्री गंगालहरी काव्यं संपूर्णम् । मिति फाल्गुन शुक्ल पक्षे ५ संमत १८६४ का लिखितं नग्र जोधपुर मध्ये महाराजाजी श्री यादवदासजी स्वपठनार्थ । श्रीरस्तु-कल्याणमस्तु ।। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ श्रीकृष्णवासुदेवसंकर्षणाय नमो नमः । श्रीकृष्णपरमात्मादेवताय नमो नमः। श्रीविष्णुपरमात्मादेवताय नमो नमः । श्रीकृष्णाय नमः। 4972. गंगालहरी (पीयूषलहरी)स्तोत्रं टोकोपेतम् श्रीगणेशाय नमः ।। ज्ञानानंदमयं देवं निर्मलं स्फटिकाकृतिम् । माधारं सर्वविद्यानां हयग्रीवमुपास्महे । COLOPHON Post-coloponic OPENING Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy