SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ 50 COLOPHON OPENING CLOSING COLOPHON OPENING Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B ( Appendic) संस्फुरदनुभवसारं सर्वांतः सततसन्निहितम् नौमि सदादित्यमित्थं निजदेहगदेवताचक्रम् ।। १५ ।। CLOSING Jain Education International इति देहस्थ देवताचक्र स्तोत्रं कृतमभिनवगुप्तपादानाम् । 5156 पंचस्तव्यां चर्चास्तव: ॐ श्रीगणेशाय नमः ॥ सौन्दर्यविभ्रमभुवो भुवनाधिपत्यसंपत्ति कल्पतरवः त्रिपुरे जयन्ति । एते कवित्व कुमुदप्रकराव बोधपूर्णेन्दवस्त्वयि जगज्जननि प्रणामः ॥ १ ॥ देवि स्तुतिव्यतिकरे कृतबुद्धयस्ते, वाचस्पतिप्रभृतयोऽपि जडीभवन्ति । तस्मान्निसर्गज डिमाकृतमोहमत्र स्तोत्र ं तव त्रिपुरतापनपत्नि कर्तुम् ||२॥ ब्रह्मन्द्ररुद्रहरिचन्द्रसहस्ररश्मि स्कन्द द्विपाननहुताशनवन्दितायै । aritraft त्रिभुवनेश्वरि विश्वमातस्तहिः स्वकृत संस्ततुये नमस्ते ( 2 ) ॥२६॥ खङ्गं पादुकमञ्जनं च गुटिकां सारस्वतं संपदं मृत्योर्वञ्चनमुग्र कालहरणं देहस्थितेः कारणम् । भ्रूभंगाभ्रगतुंगवृक्षपतनं वश्यं जगन्मोहितं, चर्चा जाप्यमिदं करोतु सततं त्वत्पूजकस्येप्सितम् ||३०|| इति श्रीपंचस्तव्यां चर्चास्तवो समाप्तः ॥ 5169. पद्मावतीस्तोत्रं सविधिकम् अस्य श्रीमंत्रराजस्य परमदेवता पद्मावती चरण बुद्ध (जे) भ्यो नमः ॥ ॐ अस्य श्रीपद्मावती मंत्रस्य सुरासुरविद्याधरनागेन्द्र महाऋषयः, निच गायत्री छन्दः, श्रीपद्मावती देवता, कमलबीजं, नागभवं शक्तिः, प्ररणवः कीलकं धर्मार्थकाममोक्षार्थे जपे विनियोगः श्रीं अंगुष्ठाभ्यां नमः, ऐं तर्जनीभ्यां नमः, ॐ मध्यमाभ्यां नमः श्रीपद्मावती देवता नामिकाभ्यां नमः सुरासुर विद्याधरनागेन्द्र महाऋषयः कनिष्ठिकाभ्यां नमः, निचद्दगायत्री छन्दोऽस्त्राय फट्, श्रीं बीजं हृदयाय नमः, ऐं शक्तिः शिरसे स्वाहा, ॐ कीलकं शिखायै वषट्, श्रीपद्मावती देवता कवचाय हुँ, ब्रह्माविष्णुसदाशिवऋषयो नेत्रत्रयाय वौषट्, निचई गायत्री छंदोऽस्त्राय फट् ॥ अथ ध्यानं -- पाशाङकुशधरा पाणौ वीणापुस्तकधारिणी । पद्ममध्ये वसेन्नित्यं दुग्ध कुन्देदु निर्मला ||१|| यन्नामश्रवणाद् व्रजति नितरां हारं गता दुर्जनाः । भूतप्रेतपिशाचराक्षससुरा दुष्टा ग्रहा व्यन्तराः ॥२॥ डाकिन्योऽसुरदुष्टा किनिगणा: सिंहादयाश्चोरगाः। देवी वृश्चिककीटक (कृताः) दुर्भिक्षदावानलाः ॥ ३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy