SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ 42 Catalogue of Sanskrit & Prakrit Manuscripts Pt. III-B (Appendix) OPENING (w.) CLOSING (w.) श्रीगणेशाय नमः ।। ॐ कर्पूरं मध्यमान्त्यस्वरपरिरहित सेन्दु वामाक्षियुक्तं, बीजं ते मातरेतन्त्रिपुरहरवधूस्त्रीकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुखकुहरादुल्लसंत्येव वाचः, स्वच्छंदध्वांतधाराधररुचिरुचिरे सर्वसिद्धि गतानाम् ॥१॥ श्रीकालिके स्तववरं पठते जपेद्यो, श्रीमंत्रराजसहितं विभवकहेतुम् । इतृप्रधानसमये बहुकल्पवृक्षं, शीघ्र प्रयाति त्रिदिवं स नरो विशिष्टः ॥२२॥ इदं कालिस्तवं स्तोत्र महाभैरव भूषितं । सर्वागमरसाढ्यं देवानामपि दुर्लभम् ।।३। विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी परमं पदम् ॥२४॥ दारिद्रयान्मुक्तिमाप्नोति कुष्ठव्याधिविनाशिनी । कालिकायाः प्रसादेन विमुक्तो नात्र संशयः ॥२५॥ नित्यमेव प्रभावेन यन्मनन्ति च मानवाः । वाञ्छा-तीर्थफलं सिद्धिः प्राप्यते नात्र संशयः ॥२६॥ जन्मान्तर्यत्कृतं पापं संवत्सर-दिनानि च । कालिस्तवप्रसादेन मुच्यते नात्र संशयः ॥२७॥ इदं कालीस्तवं स्तोत्र प्रातः प्रातः पठेत् सदा । मुच्यते सर्वपापेभ्यो रुद्र लोकं स गच्छति ॥२८॥ कुरंगाक्षीणामिति सुन्दरीणां दं यूथं तं भक्तमनुसरति, कथंभूतं तत्प्रेक्षातरलं सत् जातानुरागेण चंचलमनस्कं तं, कुबेरप्रतिनिधिः कुबेरसदृशोऽपि क्षोणीपतिरपि तस्य वशे प्राज्ञाकारी भवति, तदित्यव्ययं तस्यरित्यर्थः, कारागारे केलिकलया क्रीड़ालमेन न तु युद्धवादिश्रमेण रिपुः कलयति सेवते स च भक्तः त्रुटि: प्रतिजनुः प्रति. जन्म चिरंजोवन् देवताप्रसादाधिगतपरमार्थज्ञानेन मुक्तपाशाष्टकतया युक्तो भवति 'बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यत' इति स्मतेः । कालीतंत्रे बहस्पतिसमो वाग्मी धनैर्धनपतिर्भवेत् ।' इति कामतुल्यश्च नारीणां रिपुणां समयोपमः ।। तस्याः पादाम्बुजद्वन्द्व राज्ञां मुकुटभूषणम् ।। इत्यादि शिवं भूयात् ज्योतिविज्जयरामेण निर्मुक्तः कृष्णपंडितः । कालीस्तवप्रकीर्णश्च चक्रे स मनुनां मुदे ।। ___ इति श्रीमहकालिसंहितायां माहाकालस्वो (द) गतश्रीकृष्णविरचितायां कर्पूरस्तवराजः सटीकः समाप्ति पेफाण ।। CLOSING (ct.) COLOPHON For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy