SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 41 शोणांबरावृततनुनिजभव्यभूमिः श्रीसंकटाद्य विकटाऽवतु संकटान्नः ॥१॥ संदर्शनागतसल्ललनाजनाली पूजासभाजनविभासितभव्यमूर्तिः । तत्पादपद्मवसतां विदुषां नताना, श्रीसंकटा भगवती भविकाय भूयात् ॥२॥ त्वत्पादपद्मविनतस्य न तस्य कस्य, संकटसंतपनमस्तमियात् समस्तम् । । पूर्णेन्दुसुन्दरतराञ्चितचंद्रिकायां ___ कां यांति हंत गतिमाशु न वा तमांसि ||३|| प्रानंदमन्दिरमिदं स्तवनं भवान्या: स्वानन्दतोऽरचि कवीन्द्रबहादुरेण, लल्लाख्यदीक्षितवरेण सुधीश्वरेण, बांधोकरेण चतुरेण मनोहरेण ।।१०३॥ अंकपंचाचंन्द्रब्दे मास्याषाढ़े कुजे तथा । षष्ठीदिने शुक्लपक्षे कवीन्द्ररेण कृता नुतिः ॥१०४॥ इति श्रीचिरंतनमोर्वणोकरोपनाम-कियत्कालाऽऽकलितबांधोकरोपनाम-काशीस्थमहाराष्ट्रभारद्वाजगोत्रपंडितेन्द्रकवीन्द्र धीमच्छीलक्ष्मरणदीक्षितपुत्रश्रीकवीन्द्रबहादुर लल्ला दीक्षितविरचितमानंदमंदिरस्तवनं संपूर्णतास रशिमफाणीत् ॥ CLOSING COLOPHON: OPENING (ct.) 4914. कपूर स्तवराजः सटीकः ॥ श्रीगणेशाय नमः ।। कर्पू रस्तवराजस्य महाकाल कृतस्य च । स्फुटार्थं प्रकरोत्येतां व्याख्या श्रीकृष्णपंडितः ।। कपरमिति, कप रमिति त्र्यक्षरं पदं, मध्यमाक्षरं पकारं तेन रहितं तथा च अन्त्यस्वराः तस्येव लग्न ॐकारस्तेन रहितं, तदनन्तरमक्षरं रकारस्तेन सहितं कृत्वा ककारमात्रं रेफमात्रं चावशिष्यते तत्तदेव सेन्दु कुर्यात् बिन्दुशिरस्कं कुर्यादित्यर्थः, तत वामाक्षी दीर्घ इकारस्तेन युक्त कृत्वा क्रीमिति ते बीजं त्रि:कृत त्रिरावृतं, हे मातः ये जपंति सर्वसिद्धि गतानां तेषां जापकानां निजमुखकुहरात् संबंधिनी वाचः संबंधिनी गद्यपद्यमयी वाणी गंगातरंगवदिति युक्ते, हे त्रिपुरहरवधू हे ध्वांतधाराधररुचिरे, ध्वांतं गाढमिति धाराघरो मेघः अंधकारश्च तद्वत्तयोर्या रुचि: कांति: तद्वत् रुचिरे यद्वा ध्वांतधाराधर इति । श्यामवर्णो धाराधरः सहस्तेन तुल्येन खङ्गस्तस्य रुचन्वयः समन्तात् रुचिरे, दैत्यैः सह युद्धकाले तव खग(व) ल्ली स्फुरणविभ्रमविलासान् असि परमरुचिकृत्या त्र्यंते इत्यर्थः, यस्योद्धारमुक्तं बोजद्वयमुद्धरति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy