________________
40
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendic)
CLOSING
शिवशिवाष्टकं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकं स प्राप्नोति शिवेन सह मोदति ।। इति श्रीशंकराचार्यविरचितं अद्धनारीनटेश्वरस्तं
COLOPHON
OPENING
CLOSING
4857. अवतारस्तवः श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः ॥ श्रीश्रीपतये नमः ।।
ॐ वाच्यं शशिशुभ्रशेषशयनं शंखं च चक्र गदां , पद्म चापि करैर्दघानमसिताम्भोजद्युति श्रीयुतम् । कोलायैः परितः स्थितयुगकरैः स्वीयावतारै तं, शक्रायविबुधैः स्तुतं च पुरतः श्रीशं हृदब्जे स्मरेत् ।।१।। कोलो यज्ञमुनीशदत्तसनका नारायणश्च ध्र वो, वन्यो नाभिसुतो हयास्यशकुलो कूर्मो नृसिंहो हरिः। खर्वो हंसमनू भिषग् मगुसुतो रामश्च कृष्णः क्रमात् , व्यासो बुद्धशकद्विषाविति हरीन्वन्दे चतुर्विशतिम् ।। श्रीपर्वणीकरोपाख्यनारायणसुधीकृतः । अवतारस्तवो विष्णोभूमौ विजयतां सदा ॥ कल्याणं भवतात् सदा । श्रीशार्पणमस्तु ।।
COLOPHON
OPENING
CLOSING
4849. अष्टपद्यः नि: साधनः जनोद्धारकारणप्रकटोकृतः । गोकुलेशस्वरूपः श्रीवल्लभः शरणं मम ॥१॥ भजनानंददानार्थ पुष्टिमार्गप्रकाशकः। करुणावरणीयः श्रीवल्लभः शरणं मम ॥२। जितांभोजपदांभोजः विभूषितवसुंधरः। सदा गोवद्ध नस्थः श्रीवल्लभः शरणं मम ॥८॥ अनन्यस्तम्मना नित्यं पठेद्यः शरणायकम् । स लभेत् साधनाभावयुक्तोप्येतत्पदाश्रयम् ।।६।। इति श्रीहरिदासोक्तं श्रीवल्लभशरणाष्टकम् ।
4863. प्रानन्दमन्दिरस्तोत्रम् श्री संकटाय नमः ॥ श्रीसिद्धेश्वर्य नमः ॥ श्रीविंध्यवासिन्यै नमः ॥
॥ हरि ॐ ॥ वृंदारकावलिकिरीटमणिप्रकाश
नीराजिताघ्रियुगला कमलायताक्षी।
COLOPHON
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org