________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING
COLOPHON Post-colophonic
OPENING
Jain Education International
1
मिति श्रुतेः पुनः भो शिव परममंगलं, मंगलानां च मंगलमिति श्रुतेः, हे श्रीमहादेव!, श्रयंत्येतां योगिन इति श्रीब्रह्मविद्या । महान् त्रिविधच्छेदशून्यः देवः देवो द्योतनात्मकः, तदुक्तं द्योतनादेव इत्युक्तः, परमात्मा सनातनः त्रिविधोऽस्य परिच्छेदो महच्छब्देन वार्यते इति ब्रह्मविद्यास्वरूप त्रिविधपरिशून्य प्रकाशेत्यर्थः, उत्तरोत्तरमंत्यचरणस्यैवमेव योजना कर्तर्व्या । अपराधो नंवाह श्रादाविति श्रादो कर्मवशान्मातृकुक्षी गतस्य मम कर्मजन्यकलुषं पापं कर्तृ ( ? ) श्रर्थान्मां कलयति पीडयति, स्थितमिति पाठे सारार्थः, पश्चात्तस्मिन् कुक्षौ यम्मूत्रं पुरीषं च तेऽमेध्ये ( तयोर्मध्ये ) स्थितं मां मातुर्जाठरो वह निर्नितरामतिशयेन व्यथयति, तस्यास्तत्र कुक्षौ यद्दुः खं तत्केन वक्तुं शक्यते, न केनापीत्यर्थः, कथंभूतं विषमतिविषमं सर्पादेरपि विषगत्या वषमं कठिन कठिनमित्यर्थः ॥ २ ॥
चंद्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे,
भूषित कण्ठविवरे नेत्रोत्थवैश्वानरे । दन्तिस्वकृत सुन्दराम्बरधरे त्रैलोक्यसारे हरे,
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यस्तु कि कर्मभिः ॥
कि दानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन कि
कि वा पुत्रकलत्रमित्र पशुभिर्देहेन गेहेन किम् ।
ज्ञात्वं तत्क्षणभंगुरं सपदिनं त्याज्यं मनो दूरतः
॥ श्रीः ।
स्वात्मार्थं गुरुवाक्यतो भज भज श्री पार्वतीवल्लभम् ॥
श्रायुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः । लक्ष्मीस्तोयत रंगभंगचपला विद्युच्चलं जीवितं
तस्मान् मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ श्रीरामेन्द्रवनशिष्येण रामानन्देन भिक्षुणा । सुन्दर्यस्यापराधस्य टीकेयं च कृता शुभा ॥ १ ॥ श्रीरामानन्दविनिर्मिताऽपराधसुन्दरस्तोत्र व्याख्या समाप्तिमगमत् ।
वर्ष १८ ७ | शांभवे नमः । प्रथम वैशाखे कृष्णपक्षस्य १२ द्वादश्यां भौमवासरे लिपिरियं व्यासज्येष्ठशर्मणो हरिदुर्गवासिनः मुक्त ( स ) मंग: पठनार्थम् ।
श्रीकंठेति महेशेति शंकरेति हरेति च ।
महादेवेति रुद्र ेति जप जिह्न निरन्तरम् ॥ श्रीरस्तु ।
39
4853. अर्धनारीनटेश्वरस्तोत्रम्
चांपेय गोरार्द्धशरीरकायै, कर्पूरगौराद्धं शरीरकाय । घम्मिलकार्य च जटाधराय नमः शिवायै च नमः शिवाय ४१ ॥
For Private & Personal Use Only
www.jainelibrary.org