________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
षडङ्गादिवेदा मुखे शास्त्रविद्या,
कवित्वादिगद्यं सुपद्यं करोति ।।गुरोरंघ्रि० ॥२॥ रसामण्डले भूपभूपालवृन्दः,
सदा सेवितं यस्य पादारविन्दम् ॥गुरोरंघ्रि० ॥३॥ अनादिरत्नानि युक्तानि सम्यक्
समालिङ्गिता कामिनी यामिनीषु ।।गुरोरंघ्रि० ॥४॥ स्वदेशेषु धन्यो विदेशेषु मन्यः,
सदाचारमत्तोऽश्ववृत्तो न चान्यः ॥गुरोरंघ्रि० ।। यशो मेग(घ)दं दिक्षु दानप्रतापात्,
__ जगद्वस्तु सर्व करे यत्प्रसादात् ।।गुरोरंघ्रि०॥६॥ अरण्ये निवासः स्वगेहे न कार्यों,
न देहे मनो वर्तते मे अनार्ये ।।गुरोरंघ्रि०॥७॥ गुरोरकं यः पठेत् पुण्यदेही,
यतिभूपतिब्रह्मचारी च गेही। लभेद्वाञ्छितार्थ भवेद् ब्रह्म सौख्यं,
परब्रह्मरूपो भवेदन्तकाले ॥ ॥ श्रीमच्छङ्कराचार्यविरचितं गुरोरष्टकमिति ।। 4852. अपराधसुन्दरस्तोत्रं सटोकम्
॥ श्रीमन्महागणपतये नमः ॥ विश्वेश्वरं नमस्कृत्य सर्वप्रत्ययकारणम् ।
सुन्दरस्यापराधस्य टीकेयं लिख्यते मया ।। वन्दे देवमुमापति सुरगुरुं वन्दे जगत्कारणं,
वन्दे पन्नगभूषणं मगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशांकवह निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥१॥ प्रादौ कर्मप्रसंगात् कलयति कलुषं मातृकुक्षी स्थितस्य,
तन्मूत्रामध्यमध्ये व्यथयति नितरां जाठरो जातवेदाः । यद् यद्वा तत्र दुःखं विषमतिविषमं शक्यते नैव वक्तुं,
क्षन्तव्यो मेऽपराधः शिव शिव भो श्रीमहादेव शंभो !॥२॥ वन्दे इति स्फुटार्थः, शं सुखं भवत्यस्मादिति शंभुर्विश्वनाथस्तस्य संबोधने, हे शंभो ! मेऽपराधः क्षतव्य इत्यन्वयः, इतः परमन्यच्छे यो नास्तीति, पुनरपि बहुधा संबोधयति शिवेत्यादिभिः, भो संबोधने, हे शिव ! सुखस्वरूप !, आनन्दं ब्रह्मविजानीयदिति श्रुतेः, पुन : भो शिव शान्तस्वरूप ! निष्कलंक !, निष्क्रियशांत
OPENING
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org