SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpnr (Jodhpur Collection) 37 भवभयान्विते दुःखसागरे, दुस्तरे जना मज्जिताश्च ये। चरणपङ्कजं ये भजन्ति वै, मातृणां स्तनं ते पिबन्ति किम् ॥७॥ श्रीगुरोरिदं चाष्टकं शुभं, येन पठ्यते पाठ्यतेऽथवा।। तस्य सद्गृहे श्रीरमा सदा, तिष्ठतीति सा सर्वमङ्गला ॥८।। ___ इति श्रीमद् हयग्रोवानन्दसरस्वतीस्वामिनां चरणारविन्दाराधनतत्परेण पौण्डरीकशिवदत्ताख्येन विरचितं हयग्रीवायकम् । सं० १८६७ प्राषाढ शु० ७ सोमवार । जोदपुर में जेठू शिरमाली बोमण लिखीयो छ । COLOPHON 다 대 4823. हिगुलाष्टकम् ब्रह्मादिदेवः परिपूजिता या, या जीवभूता सकला प्रजासु । या सृष्टिसंहारविधानकी , तां हीगलां (हिगुलां) वै शरणं प्रपद्ये ॥१॥ या सिन्ध (न्धु) देशे सकले शशाङ्क, भूषामरिणस्थानकवाश (सि)नी या । या जाड्यदारिद्रयविनाशकी , तां हिङ गुलां वै शरणं प्रपद्ये ।।२।। या सर्वविश्वे जगति प्रसिद्धा, भयातुराणां भयनाशिनी या । या भुक्तिमुक्ति (क्ती)रतिप्रीतिवली(ल्ली), तां हिङगुलां वं शरणं प्रपद्ये ॥३॥ या संस्मता चेतसि तत्क्षणाच्च, माङ्गल्यदा शत्रुविनाशिनी या। या चित्ति (त्त)चिन्ताफलदानकी, तां हिगुलां वै शरणं प्रपद्ये ॥४॥ या चचिता चन्दनचारुगन्धैर्देवासुरयंक्षकपन्नगर्या । या सर्वगा सर्वजनात्तिहन्त्री, तां हिङगुलां वै शरणं प्रपद्ये ॥५॥ या वावप्रदा मूकजने सदैव, कष्टातुराणां कनकप्रदा या। या तत्क्षणे च प्रददाति देयं, तां हिगुलां वै शरणं प्रपद्ये ॥६॥ या दिव्यवाणी प्रददाति रम्या, या रूपशीलाधिगुणां च कन्याम् । या धर्मकामार्थ ददाति मोक्षं, तां हिमुलां वै शरणं प्रपद्ये ॥७॥ या धर्मलोके सततं प्रणम्या. या स्मर्यते भाग्यवतै (युत)नरैश्च । या स्मर्तु कामे फलदानकी, तां हिंगुलां वै शरणं प्रपद्ये ।।८।। इदं स्तुवन् स्तोत्रवरेण्यबन्धं, माङ्गल्यदं शत्रुविनाशनं च । ये मृत्युलोके सततं स्मरन्ति सर्वाभिलब्धान् प्रददाति तेभ्यः । ॥ - इति हींगलाष्टक (म्) । ॥ शङ्कराचार्यकृतं गुरोरष्टकम् ।। कलत्रं धनं पुत्रपौत्रादिसम्पत् गृहं बान्धवाः सर्वमेतद्धि जालम् । गुरोरङ्घ्रिपद्म मनश्चेन लग्नं, ततः किं, ततः किं, ततः किं, ततः किम् । १।। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy