________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
LOSINGI
वाल्मीकिरुवाच
मायामानुषदेहोऽयं तदर्थाने कपीश्वरम् । हनूमन्तं जगत्स्वामी बालार्कसमतेजसम् ॥२॥ स सत्वरं समागम्य सामाङ्ग प्रणिपत्य च । कृताञ्जलिपुटो भूत्वा हनूमान् राममब्रवीत् ।।३।। + +
+ ॐ हनूमान् श्रीप्रदो वायुपुत्री रुद्रो न घोरजः । अमृत्यु:रवीरश्च प्रामवासो जनाश्रयः॥१॥ स्मृतिबीजं सुरेशानः संसारभयनाशनः । उसमश्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ।।१२३॥ इति नाम्नां सहस्रण स्तुता रामेण वातभूः । उवाच तं प्रसन्नात्मा सन्धायात्मानमव्ययम् ।।१२४।।
+ य इदं पठते नित्यं पाठयद्वा समाहितः ।
सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥१७॥ इति श्रीमद्रामायणे वाल्मीकीये श्रीराम कृतहनुमत्सहस्रनामस्तोत्रं संपूर्ण । छ।। ॥श्री।। श्रीरामः प्रीतोऽस्तु ।। छ।।श्रीः॥
+
3OLOPHON
4810. हयग्रीवगुर्वष्टकम्
॥ श्रीहरिः॥ श्रवणमङ्गलं सर्वसिद्धिदं, विबुधपूजितं ध्येयमद्भुतम् । सकलभूसुरवन्दितं विभु, हृदि भजाम्यहं तं गुरुं सदा ॥१॥ चरणपङ्कजं विश्ववन्दितं, सकलविद्ययाऽलङ्कृतं मुखम् । त्रिपुरसुन्दरीमन्त्ररञ्जितं, प्रतिदिनं विभुं संस्मराम्यहम् ॥२॥ सुरगणान्विता त्रिपुरसम्दरी, हृदयपङ्कजे यस्य राजते । शिरस(स्स) रोरुहं तं (गुरु), हयग्रीवसंज्ञकं संस्मराम्यहम् ।।३।। मातृभिर्युतस्सप्तकोटिभिमन्त्रनायकैर्वदनपङ्कजम् । निगमसंयुतं यस्य राजि (ज)ते, यतिवरं गुरु संस्मराम्यहम् ।।४।। दीप्यते सदा भालपट्टक, यस्य भस्मना चन्दनेन वा। कषायवाससा दीप्यते वपुर्यस्य तं गुरु संस्मराम्यहम् ॥॥ वेणुवृक्षजं दण्डमद्भुतं, वामपाणिना धृतमनूपमम् । इतरपाणिना सस्कमण्डलु, दधतमीश्वरं तं गुरु भजेत् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org