SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) विद्युत्कोटिनिभांशुकां प्रविलसन्माणिक्यमालाधरी, ___कस्तूरीधनसारचितमहादिव्याङ्गरागद्युतिम् । श्रीगौरीपरमादिशक्तिसहितामिन्द्रादिसंसेविता, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।३।। श्रीमत्पुष्करतीर्थराजनिकटे भ; स्वयं निर्मिते, रम्भास्वस्थकपित्थनूतप्रमुखैदिव्य मैमण्डिते । श्रीमद्रत्नगिरीन्द्रराजिशिखरे वैमानिकः सेवितां, 'वत्रीं सचराचरस्य जननी वन्दे जगन्मोहिनीम् ।।४।। ब्रह्माणी कमलासनस्य दयिता ब्रह्माग्निसंवद्धिनी, ब्रह्म काक्षररूपिणी भगवती भक्तप्रियां भावुकाम् । सारासारविभेदिनी समरसां सायुज्यसिद्धिप्रदां, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥५॥ प्रादिक्षान्तसमस्तवर्णसहितामानन्दसन्दोहिनी, वेदान्तार्थसुबोधिनी विषयसन्मोहान्धकारापहाम् । भ्र भङ्गाच्च विनिर्मित ण्डशतका भूयः परां देवतां, सावित्रीं सचराचरस्य जननी वन्दे जगन्मोहिनीम् ॥६॥ प्राधारादिसमस्तचक्रनिचये मध्या हि संसेविता मानन्दादिचतुर्भुजां त्रिनयनामालस्यनिद्रापहाम् । ब्रह्मण्यामभयप्रा (प्रदा) द्विजवरैर्मध्याहनकालेऽचिता, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।७।। वीणापुस्तकमालिकामृतघटैदिम (दीप्त)हस्ताम्बुजा, विश्वशादिसमस्तदेवपटलः संस्तुत्यमानां मुदा । गौराङ्गी गरुडासनप्रियकरीमब्जासनस्था शुभां, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ।।८।। सावित्र्यष्टकमेतदर्पितमलं तद्दिव्यपादाम्बुजे, सावित्रींमनुराजकेन ग्रथितं दिक्पालवर्णाङ्कितम् । श्रीमत्कुम्भजपादपद्मकृपया प्राप्तं परं मुक्तिदं, जप्त्वाक्ये (कोs) पि समस्तक्लेशनिचर्यमुक्तो भवेन्नान्यथा ॥६॥ इतीदं यतिवर्येण हरिदेवेन कीत्तितम् । श्रीमत्कुम्भजपादाब्जकृपया क्षन्तुमहा (हंत) ॥ इति श्रीसावित्री (व्य)कम् ॥ OPENING • हनुमत्सहस्रनामस्तोत्रम ॥ श्रीगणेशाय नमः॥ ऋषय ऊचुः ऋषे लोहगिरि प्राप्तः सीताविरहकातरः। भगवान् किंविधो रामस्तत्सर्वं ब्र हि सत्वरम् ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy