SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ 34 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) COLOPHON OPENING श्रीवल्लभपदयुगकृपयैव हुदा पश्यति हरिदासे । तव पूरयतु चिन्तितं सकलं सखिसामयिकविलासे ।।१०॥६८ ।। इति षट्पद्यः ।। शुभमस्तु । षट्पद्यो निम्नरागेषूपनिबद्धाः(१) रामकलि (२) विभास (३) रामकरी (४) धन्याश्री (५) मलार (६) केदार (७) गोडी (4) श्रीराग (९) कल्याण (१०) कर्णाट (११) ईमन (१२) शङ्करारमणकेदार (१३) भैरव (१४) प्रासावरी (१५) धन्याश्री धमारि । . सन्तोषत्रिशिका ॥ ॐ नमोऽमृतेश्वरभैरवाय महासन्तोषप्रदात्र ॥ लोकोत्तरानुभवसम्मितपूर्ण मान स्वानन्दसुन्दरविनिर्मलनिनिमेषा । यत्स्फारतः पशुरपीश्वरता प्रयाति, ___सा काऽपि दृग विजयते गुरुपुङ्गवानाम् ॥१॥ भवमरुभुवि श्रान्तो मोहाय एष मनोध्वगो विषमविषयप्रोद्यत्तृष्णानिवेशवशीकृतः । शिवपदसुधासिन्धु देवादवाप्य स सादरं, किमपि सुखितो मज्जं मज्जं निमज्जति साम्प्रतम् ।।३०॥ निरावरणचिद्वयोमपरमामृतनिर्भरः । नागाभिधो व्यधादेनां चित्तसन्तोषत्रिशिकाम् ॥३१॥ इति श्रीमहामाहेश्वराचार्यवयंश्रीनागार्जुनविपश्चिद्वरविरचिता चित्तसन्तोषजिशिका समाप्ता ।। CLOSING COLOPHON : OPENING 4782, सावित्र्यष्टकम् ॥ श्रीगणेशाय नमः॥ श्रीमन्मन्दसुहास्यपेशलमुखां सुस्निग्धगण्डस्थलां ___ मारिणक्यः खचितान्तरप्रविलसत्ताटङ्कयुग्मान्विताम् । कजाक्षी कमनीयवेरिणनिकरां कारुण्यमूत्ति शिवां, सावित्रीं सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥१॥ झं झं झङ्कृतनूपुरां झटिति सद्भक्तात्तिवित्रासिनी, ___ काञ्चीकङ्कणमुद्रिकास्वगरिणतः सन्मण्डन मंण्डिताम् । हस्ते पुस्तकधारिणीमभयदामापीनकुम्भस्तनी, सावित्री सचराचरस्य जननीं वन्दे जगन्मोहिनीम् ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy