SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 33 कन्दादिचक्रोदितदेवताना, ___प्रियोऽपि सन् प्राणशिखान्तशायी। योऽपानवृत्त्या भजते पुनस्त नमोऽस्तु चैतन्यशिवाय तस्मै ।।५।। प्राणामिका शक्तिरपानशक्ति द्वंयो योः पूर्णकृशात्मनोर्यः । मध्येऽप्यघोरेश उदानमूत्तिः । नमोऽस्तु चैतन्य शिवाय तस्मै ॥६॥ एकात्म्यतानोभयतात्मरूपा ___ या: कल्पना: कल्पितदेहभाजः। ता अत्ति यो मध्यमधाम्न्युदोते नमोऽस्तु चैतन्यशिवोय तस्मै ॥७॥ कायश्मशानान्तरगो य एष, कापालिकस्वात्मविमर्शदीप्त्या। स्रष्ट्वा चितौ तत्त्वगुणानुदेति, ____नमोऽस्तु चैतन्यशिवाय तस्मै ॥६ योगेन चैतन्यशिवः स्तुतोऽयं, शिवाष्टकेनेति शरीरसंस्थः। तेनाप्य सर्वस्य शिवं करोतु, शिवः स्वहृन्मध्यमघामधामा ।। इति श्रीयोगराजकृतं शिवायकम् ॥ OPENING 4740 षट्पद्यः ॥ श्रीकृष्णाय नमः ॥ अथ षट्पदी । जयसि रासरसमग्नकलितनिज चरण लग्नजन, जयसि भग्नमर्यादरहित साधनजीवसुधन । जयसि बयाभरभरित चरितचञ्चलितसुगायन, जयसि मनोगतभावबोधभावुककृतचिन्तन ।। श्रीवल्लभ गोपीशमुख, सुखसम्पादनकृतिकरण । अनायासतारितपतित, सकलसाधुसेवितचरण ॥१॥ विलसति हरिरिह सरसहोलिकासमये रमणीसने। गूढभावसमुदयसंवद्धितहृदयसमुदिताऽनङ्गे ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy