SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ 32 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendic) गणनाथमहेशेषु येषां भक्तिः सुनिश्चला । तेषां श्रीशिवदत्तानां पादपद्म नमाम्यहम् ||२|| राजराजेश्वरीध्याने येषां चित्तं स्थिरं सदा । तेषां श्रीशिवदत्तानां पादपद्म ं नमाम्यहम् ||३|| येषां सार्थाश्चतुर्वेदा: कण्ठाग्रे च सुभाषिते । तेषां श्रीशिवदत्तानां पादपद्म नमाम्यहम् ||४|| Jain Education International येषां दर्शनमात्रेण पापपुञ्ज विनश्यति । तेषां श्रीशिवदत्तानां पादपद्म ं नमाम्यहम् ॥५॥ येषां ज्ञानस्वरूपाणां कृपादृष्ट्यां धनं भवेत् । तेषां श्रीशिवदत्तानां पादपद्मं नमाम्यहम् ॥ ६॥ परोपकारनिपुणा मन्त्रशास्त्रविशारदाः । तेषां श्रीशिवदत्तानां पादपद्म नमाम्यहम् ॥७॥ उद्धारणे च दीनानां येषां बुद्धिः सदेव हि । तेषां श्रीशिवदत्तानां पादपद्म नमाम्यहम् ॥८॥ भ्रष्टकं शिवदत्तानां कविरामेण निर्मितम् । ये पठन्ति नरास्तेषां गृहे लक्ष्मीः स्थिरा भवेत् ॥ ६ ॥ 4731. शिवाष्टकम् ॥ ॐ नेत्रस्वामी जयति ॥ ॐ योऽन्तश्चरन् प्राणमतां हृदब्जे, प्रश्नंश्च शब्दादिपरागमुच्चे. .sareeभीक्ष्णं भ्रमरायमानः । नमोऽस्तु चैतन्यशिवाय तस्मै ॥ १ ॥ स्वदीधितीनां करणेश्वरीणां, चिदकंमूत्तिः समुदीतिमध्ये | प्रासीकरोत्येष हठात् त्रिलोकीं, नमोऽस्तु चैतन्यशिवाय तस्मै ॥२॥ स्वप्राणवह नित्रिशिखादि भित्त्वा, विरिञ्चिमुख्यानथ कारणेशान् । प्रशान्तकोपः परधाम्न्युदेति, नमोऽस्तु चैतन्यशिवाय तस्मै || ३ || तृतीयने त्रात्मकमध्यधाम - विकास वह, निद्रतपूर्व चन्द्रः । योगी समाप्नोत्यमृतेश्वरत्वं, नमोस्तु चैतन्यशिवाय तस्मै ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy