________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
CLOSING
COLOPHON & Post-coloponic
OPENING
Jain Education International
25
विद्वज्जनपरितुष्ट्य' गूढा वज्रायिता नित्यम् । वररुचिसंकेत कृता: नो दद्यादु शक्यते सद्भिः ॥ १॥ श्रपि वर्षशतैः कृत्यं तद्भेदं हि कृतेश्वार्यं कथनतुः । श्रत एव च तद्वृत्तिः कृता सद्भिः सदा ध्येया ||२|| ऋत्वन्ध्यष्टावनिके विक्रमपूर्वे शके हि पूर्णेयम् । कात्तिक शुक्लेङ्गे शुक्रे सद्योगसंयुक्त ||३|| इति श्रीमत्सामराज दीक्षितात्मा ततोऽधिकः । कामराजात्मजस्तस्माद्वजराजा ह्वयाभिषः ॥ पूर्णानन्दातुरब्रह्मभूतोऽस्माज्जनरागवान् । बुद्धिराजस्तेन कृता विवृतिः पूर्णतां गता । इति बुद्धिराज दीक्षितविरचिता रहस्यनामसाहस्रविवृत्तिः संपूर्णम् ॥ संवत् १८४६ श्रीरस्तु कल्याणमस्तु ॥ श्रीः ॥
4564. राधाकृष्णादिनामावली
श्रीराधामदनमोहनो जयति
श्रथ श्रीमिश्रित प्रेम का नाम श्रीराधिकाजू के लिख्यते ।
श्रीकृष्णप्राणप्रियायै नमः ॥ श्रीश्रादिदेव्यै नमः ॥ श्रीशिवादिकस्वामिन्यै नमः || श्रीसर्वशक्तिस्वामिन्यै नमः ॥ श्रीमहाविष्णुमानायै नमः ॥५
अथ श्रीकृष्णनामावलिप्रेमकी मिश्रित लिख्यते
श्रीवासुदेवाय नमः ॥ श्रीदेवकीनन्दाय नमः || श्रीमथुरेशाय नमः || श्रीद्वारिकाधीश्वराय नमः ॥ श्रीयदुकुलचूडामणये नमः
+
+
+
श्रीब्रह्मण्यदेवाय नमः ॥ श्री महाविष्णुपित्रे नमः | श्रीप्रभविष्णु मातृजनकाय नमः ।। ६५ । । इति श्रीकृरण की मिश्रित प्रेम की नामावली ॥
श्रथ श्रीबलदेवजूकी नामवलि लिख्यते ||
श्री बलदेवाय नमः ॥ श्रीबलाय नमः ॥ श्रीबलभद्राय नमः ॥ श्रीकृष्णाग्रजाय नमः ॥ श्रीनन्दनन्दनाय नमः ॥ श्रीयशोदासुताय नमः ॥
X
X
X श्रीभक्तमनोरथपूरकाय नमः ॥ श्रीरामकृष्णाय नमः ॥ श्रीकृष्णबलदेवाय नमः ॥ २७॥ इति श्रीबलदेवजू की नामावली संपूर्णम् ॥
॥ श्रीकृष्णबलदेवो जयति || श्रीराधावल्लभो जयति ॥
श्रथ श्रीराधाकृष्णयुगलनामावलि लिख्यते ।। श्रीराधामदनमोहनो जयति ॥ श्रीराधाकृष्णाय नमः ॥ श्रीराधामदनमोहनाय नमः ।। श्री राधामनमोहनाय नमः ॥
+
+
+
+
+
For Private & Personal Use Only
www.jainelibrary.org