________________
24
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendice)
4556. यादवेन्द्राष्टकम्
॥ श्रीयादवेन्द्राय नमः || अथ श्रीयादवेन्द्राष्टकं प्रारम्भः ॥ श्रीदेवकीपुत्र जगन्निवास, हे केशवानन्त मुकुन्द विष्णो । श्रीकान्त नारायण वासुदेव, प्रसीद श्रीकृष्ण कुशस्थलीश ||१|| श्रीमद्यशोदासुत कृष्णचन्द्र, गोविन्द गोवर्द्धननाथ नाथ । श्रीमञ्जुवृन्दाप्रिय गोकुलेश, प्रसीद श्रीकृष्ण कुशस्थलीश ||२|| श्रीराधिकावदनवारिजचञ्चरीक, वंशीमनोहर विभो मदघूरिणताक्ष । वृन्दावनेश नटवेश मनोजमूर्त्ते, भक्ति प्रदेहि ज ( य ) दुवर्य कुशस्थलीश || ३ || सम्पीतवस्त्र यदुनन्दन नन्दसूनो, हे श्यामसुन्दर विचित्रमयूरतंसः । रासेश ईश रसिकेश्वर काम ईश, भक्ति प्रदेहि यदुवर्य कुशस्थली ॥४॥ सङ्कर्षणानुज सुधाकरवंशचन्द्र, द्वारावतीपुरिपते व्रजमोहनेश । श्रीरुणप्रियतमामृत उद्धवेश, भक्ति प्रदेहि यदुवयं कुशस्थलीश ॥५॥ कंसादिदुष्टनृपमद्दन दानवारे, कौन्तेयवत्सल सुदर्शन चक्रपाणे । देवाधिदेव शरणागतदीनबन्धो, भक्ति प्रदेहि यदुवर्य कुशस्थलीश ॥ ६ ॥ श्रीनारदादिमुनिमानसराजहंस, मां रक्ष रक्ष मथुरेश्वर प्रेमसिन्धो । ईशेश केश रजनीश्वरसूर्यदृष्टे, भक्ति प्रदेहि यदुवर्य कुशस्थलीश ॥७॥ दामोदराच्युत कृपामय हे दयालो, मा रक्ष रक्ष गरुडध्वज यादवेन्द्र | श्रानन्दमङ्गल सदेव नमामि तुभ्यं, भक्ति प्रदेहि यदुवर्य कुशस्थलीश ||८|| शक्तिदानेन यत्प्रोक्तं यादवेन्द्राष्टकं वरम् ।
OPENING (ct.)
OPENING (w.)
Jain Education International
यः पठेत् प्रीतिसंयुक्तं सानन्दं प्राप्नुयाद् ध्रुवम् ॥ ६॥
इति श्रीसक्तिदानेन कृतं यादवेन्द्राष्टकं संपूर्णम् ॥
4562. रहस्यनामसाहस्री सटीका श्री भास्कराख्यरायः कृतवान्नामानि सुन्दरीदेव्याः । कचटतपय शाद्यर्णैश्छलार्णवाख्यात् परम्परावगतम् ॥ १ ॥ तन्नामार्याविवृति वितनोति बुद्धिराजवरवरेण्यः ।
सबिन्दुवृन्दमुख्यैः सध्ये (धे ) या नामसंकीयें ||२|| इह खलु साम्प्रदायिकसामयिकसंशयनिवृत्तये श्रीमज्ज्ञातपरिवृढभास्करराजकृतरहस्यनामसंख्याकारिकाविकृति कतु प्रतिजानीते । तत्र प्रथममुद्धारज्ञानार्थं परिभाषा
श्लोका:
कचटतपयवर्गभवैरिह पिण्डान्त्याक्षरैरङ्काः ।
नञ्भवशून्यं ज्ञेयं तथा स्वरे कथितमिदम् ॥
इति च कादि नव, टादि नव, पादि पञ्च, याद्यष्टाविति सङ्क ेतः वररुचिपरिभाषा - कृतः सम्प्रदायात् ज्ञेयः, शेषं सर्वं गुरुमुखादवगन्तव्यम् ॥
श्रीनाथो जयति गुणी नवचरण स्त्रिशदर्घाभः । एकात्रय देहो भूमदहारीत सप्त पात्लेशः ॥१॥
For Private & Personal Use Only
www.jainelibrary.org