________________
Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection)
23
'जन्मना जायते शूद्रः कर्मणा जायते द्विजः ।
वेदाध्यायी भवेद्विषो ब्रह्म जानाति ब्राह्मणः ॥' इति स्मरणात द्विजानां द्विजन्मनां कमिणां मध्ये वरः श्रेष्ठोऽत्यन्तकमिनित्यर्थः
गच्छ गच्छेति वचसा वाञ्छसि । OPENING (w.)
ॐ अन्नमयादन्नमयमथवा चैतन्यमेव चैतन्यात् ।
द्विजवर दूरीकत्तु वाञ्छसि कि ब्रूहि गच्छ गच्छेति ॥१॥ CLOSING (w.) यत्सोख्याम्बुधिलेशलेशत इमे शक्रादयो निताः,
यच्चित्त नितरां प्रशान्तकलने लब्ध्वा मुनिनितः । यस्मिन्नित्यसुखाम्बुधौ गलितधीब्रह्म व न ब्रह्मवित्,
यः कश्चित् स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ।।७।। COLOPHON(wa)
इति श्रीमच्छङ्कराचार्यविरचितं मनीषापञ्चकं सम्पूर्ण ।। CLOSING (ct.) ___ कश्चिदित्यनेन ब्रह्मविनिर्विकल्पसमाधिमान् लोके दुर्लभतर इति गम्यते, सर्व
सिद्धो ब्रह्मविद्गरिष्ठः सुरेन्द्रवन्दितपदः सुरा देवास्तेषामिन्द्रः स्वामी शतमखस्तेन वन्दितं नमस्कृतं पदं पादो यस्य स तथा, नूनं सत्यं अस्मिन्नर्थे न संशयः एवं मम
मनीषेति स्पष्टम् । COLOPHON(ct.)
मनीषापञ्चकस्यैवं कृता टीका मनोहरा । बालगोपालेन्द्रनाम्ना मुनिना मधुमजरी ॥७॥ इति श्रीमनीषापञ्चकव्याख्या सम्पूर्णा ॥
OPENING
4535 यमुनाष्टकम्
॥ श्रीरामजी ॥ कदाचित्ते तीरे जननि जननीवाक्यममृतं,
गृहीत्वा शुद्ध वै ध्र वपदमगान्मातृसहितः। महिम्नः श्रुत्वा ते प्रचुरतरवित्तिं ध्र वजनः,
तपस्तप्त्वा सद्यः शरणमिति यातस्तव तटम् ॥१॥ कदाचित्ते देव्याः सकलजनुरु[क]तारणपयो
विहारस्थाने वै प्रकटिततरङ्गः पटुतरम् । सदा स्वस्थैर्देवैः सरलहृदयैः सेविततमं,
वयं पीत्वा कुर्मः प्रचुरकलुषं सम्प्रतिहनम् ।।२।। कदाचित् श्रीकृष्णे दृढतमकृतान् पापनिचयान्
कुरु त्वं दृष्टि मा तव महिमनि त्वं भव दृढा । कदा भ्रातुर्लोक बहुतरहठो मे प्लुतजला,
अयं मे मा यांतु इति ह जननि प्रार्थनमिदम् ॥८॥ इति श्रीदेवाचार्यविरचितं यमुनाष्टकं संपूर्णम्। संमत् १८९७ ।
CLOSING
COLOPHON & Post-colophonic
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org