SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ 22 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) श्रीगोकुलेशरसिकेशवजेश्वराय, तस्मी नमोऽस्तु मकरध्वजमोहनाय ।।६।। राधावराय मनमोहनराधिकाय, मुरलीधराय वजस्त्रीजीजन वल्लभाय । पुरुषोत्तमाय गोवर्द्धननायकाय, तस्मो नमोऽस्तु मकरध्वजमोहनाय ॥७॥ वृन्दावनेन्दुकुलवल्लभवल्लभाय, रासेश्वराय व्रजभूषणनागराय । श्रीकृष्णचन्द्रव्रज-इन्द्र-रतिप्रियाय, तस्मो नमोऽस्तु मकरध्वजमोहनाय ॥८॥ राधेशशेषशिवब्रह्मसुरेश्वराय, कामेशभक्तद्विजधेनुस रक्षकाय । प्राणेश्वराय मम स्या (श्या)ममनोहराय, तस्मै नमोऽस्तु मकरध्वजमोहनाय ।।१।। यशोदया पुत्रबलानुजाय, जाराधिपः प्रीतमगोपिकाय । वयःकिशोराय महाबलाय, नमोऽस्त्वहं वै शरणं गताय ॥१०॥ स्वरूपसिंघेन यत्प्रोक्तं अनङ्गमोहनाष्टकम् । यः पठेत् प्रीतिसंयुक्तं प्रेमाभक्ति लभेद् ध्रुवम् ॥११॥ इति श्रीस्वरूपसिंघकृतश्रीमदनमोहनाष्टकं संपूर्णम् ॥ . OPENING (ct.) 5526 मनीषपाञ्चकम् 'मधुमञ्जरी'-व्याख्यान्वितम् ॥ॐ श्रीमद्गणेशाय नमः ।। ॐ श्रीमद्य तीन्द्रमानम्य जगन्नाथमुनि गुहम् । मनीषापञ्चकव्याख्या तन्यते मधुमञ्जरी ॥१॥ तत्रादौ कथा निरूप्यते कदाचिच्छङ्कराचार्यः काशीम्प्रति पुरी ययो। तस्य ज्ञानपरीक्षार्थकश्चिद्दे वः समागतः ॥२॥ चाण्डालरूपिरणं तं दृष्ट्वा गच्छ गच्छेति चाब्रवीत् । तथोक्तवन्तमाचार्य स देवः पुनरब्रवीत् ॥३॥ तथाहि अन्नमयेति-अस्यायमर्थ:- अद्य ते यज्जनस्तदन्नं अनुभक्षन्ति च भूतानि यदन्न अद् भक्षण इति धातोरनशब्दस्योत्पन्नत्वात् । 'प्रद्य तेति च भूतानि तस्मादन्न तदुच्यत' इति श्रुतेश्च तदन्नमयपर: तत्प्रधानस्तद्विकारो वा स्थूलदेहोऽन्नमय इत्युच्यते । तस्म दन्नमयाच्चाण्डालत्वजातिविशिष्टाद विप्रत्वजातिविशिष्टाद्वा अन्नमयमुक्तलक्षणं स्थूल देहमन्यत रजातिविशिष्टं दूरीकत हरतः परिहृत्य गन्तुं हे द्विजवर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy