SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ 26 OPENING Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B ( Appendic) श्रीयुगल नागराय नमः ॥ श्री गोपीजनप्रियतमाय नमः ॥ श्रीगोपीकुल मंडनाय नमः ॥ श्रीजुगल रक्षिकाय नमः ॥ श्रीजुगलकिशोराय नमः ॥ इति श्रीजुगलनामावलि संपूर्णम् ॥ अथ श्रीराधाजूकी नामावलि लिख्यते ॥२५॥ + + + + श्रीराधाय नमः ॥ श्रीराधिकायै नमः ॥ श्रीवृषभानुजायै नमः ॥ कुमार्यै नमः ॥ श्रीकृष्णायै नमः ॥ श्री श्यामायै नमः ॥ श्री किशोरण्यं नमः ॥ X X X X X श्री वृषभानुगृहनिवासिन्यै नमः ॥ श्रीमनमोहिन्यै नमः ॥ श्रीभक्तजन प्रतिपालिकायै नमः ॥ श्री मम स्वामिन्यं नमः ||३७|| इति श्रीस्वामिनीजूको नामावली संपूर्णम् । ॥ अथ श्रीमदनमोहनजूकी नामावलि लिख्यते ॥ श्रीकृष्णाय नमः ॥ श्रीकृष्णचन्द्राय नमः ॥ श्रीनन्दनन्दनाय नमः ॥ श्रीनन्दपुत्राय नमः ॥ श्रीनन्दबालकाय नमः ॥ श्रीनन्दकुमाराय नमः ॥ X X X X श्री दीनदयालवे नमः ॥ श्रीमम प्राणेश्वराय नमः ॥ श्री मम श्रतिप्रेमप्रेमातिप्रेमप्रीतमतमाय नमः ।। १५० श्रीमानसिंह जित्पुत्र श्रीस्वरूपेन कीर्तितम् । श्रीराधामाधवयोर्नाम मिश्रिप्रेमावलियुतिः ॥१॥ इति श्रीस्वरूपसिंघविरचिते मनानंदकारिश्रीमदनमोहनजू की सुद्धप्र ेमनामावलि समाप्ता ॥ श्री श्री श्री सोढीजी सायबारे वाचनार्थं इदं पुस्तक लिखितम् ॥ श्री ॥ Jain Education International 4577. रामसहस्रनामस्तोत्र' 'निर्वचन' - टीकोपेतम् ।।ॐ ३म् || श्रीगणेशाय नमः ॥ श्रीमहामङ्गलमूर्तये श्रीजानकी वल्लभाय नमः ॥ नामरूपगुणवज्जितोऽपि यो ऽनन्तनामगुणरूप रञ्जितः । माययेह तमह रघूद्वहं भावये सततमात्मनि स्थितम् ॥१॥ पातकजातमयास्यत्स्वोदयतस्तरणिरिव + श्री कीरत तमः स्तोम | जगन्मङ्गलमभिधानं श्रीनिधानस्य | २|| तज्जयति सीताजानि शास्त्रयोनिमनुचिन्त्य यथामति । नाम्नां सहस्र ं व्याख्यास्ये तत्प्रमाणयतां हरिः ॥ ३ ॥ इह खलु त्रिविधतापसन्तप्तचेतसो नानाकलुष कलुषितानन्तरायै विहन्यमान सदारम्भान् पुरुषार्थंमलभमानाननायसेन पुरुषार्थं कामयमानान् जनानुद्दिधीर्षुः परमकारुणिको भगवानुमापतिः सकलपापनाशनं समस्तपुरुषार्थसाधनं श्रीरामनामसहस्रं पृच्छन्त्ये पार्वत्यै कथायाम्बभूव । For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy