SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 19 दो गं दोर्गत्यघोरातपतुहिनकर प्रख्यमंहोगजेन्द्र श्रेणीपञ्चास्यदेश्यं विपुलभयदकालाहितार्यप्रतीपम् ॥६॥ इति दुर्गाष्टकं सम्पूर्ण केरलीयम् । 4424. धाटीपञ्चकस्तोत्रम् ॥ श्रीमते रामानुजाय नमः ।। पाखण्डद्र मखण्डदावदहनश्चार्वाकशैलास (श) नि. बौद्धध्वान्तनिरासवासरपतिर्जनीभ कण्ठीरवः । मायावादभुजङ्गभङ्ग गरुडस्त्रविद्य चूडामणिः श्रीरङ्गशजयध्वजो विजयते रामानुजोऽयं मुनिः ।।१।। पाखण्डखण्ड गिरिखण्डनवज्र दण्डाः प्रच्छन्न बौद्ध मकरालयमन्थदण्डाः। वेदार्थसारसुखदर्शनदीपदण्डा ___रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः ॥२॥ चारित्रोद्धारदण्डं चतुरनयपथालक्रियाकेतुदण्ड, ___सद्विद्यादीपदण्डं सकलकलिकथासंहृते कालदण्डम् , श्रयन्तालम्बदण्ड त्रिभुवनविजयच्छत्रसौवर्णदण्ड, धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डत्रिदण्डम् ।।३। या माङ्गल्यसूत्र त्रियुगयुगपथारोहणालम्बसूत्र, ___ सद्विद्य यन्त्रसूत्र सगुणनयपथा सम्पदाहारसूत्रम् । प्रज्ञासूत्रं बुधानां प्रस(श) मनमुनय पद्मिनीनालसूत्र, __ रक्षासूत्र यतीनां जयति यतिपतेवंक्षसि ब्रह्मसूत्रम् ॥४॥ पाखण्डसागरमहावडवामुखाग्निः, श्रीरङ्गराजचरणाम्बुजमूलदासा (सः) । श्रीविष्णुलोकमणिमण्डपमार्गदायी, रामानुजो विजयते यति राजराजः ॥५॥ ॥ इति श्रीघाटीपञ्चकं संपूर्णम् ।। OPENING 4434. नामविरुदावली सटीका ।। श्रीगुरुभ्यो नमः ।। ॥ अथ श्रीनांमविरदावली किसोरीकृतलिष्यते ।। चोपई- बंदन भक्त प्रखंडन होई, समय पाय बिनि प्रावै सोई। दास्यभक्ति प्रभूरुचि अनुकूला, सो वहै सकल सुखन को मूला ।।१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy