SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ 18 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) 4416. दुर्गाष्टकम् (केरलीयम्) लक्ष्मीशे योगनिद्राम्प्रभजति भुजगाधीशतल्पे सुदर्पा दुत्पन्नौ दानवो तच्छवरणमल मयाङ्गो मधु कैटभञ्च । दृष्ट्वा भीतस्य धातुतिभिरभिनुतामाश्रुतो नाशयन्ती, दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ।।१॥ युद्धे निजित्य दत्यः सुरकुल मखिलं यस्तदीयेषु धिष्ण्ये. वास्थाप्य स्वान् विधेयान् स्वयमगमदसौ शक्रतां विक्रमेण । त सामात्याप्तमित्रम्महिषमभिनिहत्याऽस्य मूर्खाधिरूढां, दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥२॥ विश्वोत्पत्तिप्रणाशस्थितिविहृतिपरे देवि घोरामरारि. त्रासात् त्रातु कुल नः पुनरपि च महासङ्कटेष्वीदृशेषु । आविर्भूयाः पुरस्तादितिचरणनमत्सर्वगीर्वाणवर्गा, दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ।।३।। हन्तुं शुम्भनिशुम्भं त्रिदशगणनुतां हेमदोला हिमाद्रा । वारूढाम्ब्यूहसैन्यान् युधि निहतवतीं धूम्रवृक्चण्डमुण्डान् । चामुण्डाख्यां दधानामुपशमितमहारक्तबीजोपसर्गा', दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ॥४॥ ब्रह्म शस्कन्दनारायणकिटिनरसिंहेन्द्रशक्तीः स्वशक्तीः, कृत्वा हत्वा निशुम्भजितविबुधगणं त्रासिताशेषलोकम् । एकीभूयाऽथ शुम्भं रणशिरसि निहत्याऽस्थितामात्त खङ्गा, दुर्गा देवीम्प्रपद्ये शरणमहमशेषादुन्मूलनाय ।।५।। पायस्व स्वामिनीति त्रिभुवनजननि प्रार्थना त्वय्यपार्था, पाल्यन्तेऽभ्यर्थनायां भगवति शिशवः किन्त्वदन्या जनन्यः । तत्तुभ्यं स्यान्न मस्येत्यवनतविबुधालादिवीक्षाविसर्गा, दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ।।६।। गुण्यानागुणानामनुसरणरताङ्कलिनानावतारा, त्रैलोक्य त्राणशीला दनुजकुलवनीवह निकोलां सलीलाम् । देवीं सच्चिन्मयीं तां विपुलितविनमत्सस्त्रिर्गापवर्गी, दुर्गा देवीम्प्रपद्ये शरणमहमशेषापदुन्मूलनाय ।।७।। सिंहारूढां त्रिनेत्रां करतलविलसच्चक्रशङ्खादिरम्या, भक्ताभीष्टप्रदात्रीं त्रिभुवनजननीं सर्वलोकैकवद्याम् । सर्वालङ्कारदीप्तां विधुयुतमुकुटां श्यामलाङ्गीकृशाङ्गीं, दुर्गा देवीम्प्रपद्ये शरण महमशेषापदुन्मूलनाय ॥६॥ एनं सन्त: पठन्तु स्तवमखिलविपउजालतूलानलाभ, हृन्मोहध्वान्तभानुप्रतिमम खिलसङ्कल्पकल्पद्र मकल्पम् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy