SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) OPENING CLOSING Post-colophonic Jain Education International 4252. कृष्णयुगलाष्टकम् ॥ श्रीगणेशाय नमः ॥ अथ कृष्णस्य युगलाष्टकप्रारम्भः ।। भजे व्रजेकमण्डनं समस्त पापखण्डनम् । स्वभक्तचित्त रञ्जनं सदैव नन्दनन्दनम् ॥१॥ सुपिच्छ गुच्छ मस्तकं सुना दवेणुहस्तकम् । अनन्तरङ्ग सागरं नमामि कृष्णमन्वहम् ॥२॥ विदग्धमुग्धगोपिका मनोमनोजदायकम् । नमामि मुग्धकाननं प्रबुद्धवह निपायकम् ॥ १४ ॥ यदा तदा यथा तथा सदैव कृष्ण सत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् ।। १५ ।। श्रीकृष्णाष्टकं त्विदं पठेत्तु प्रातरुत्थितः । ( ? ) स (ए) व नन्दनन्दनं सुभक्तिभावमा स्थितः ॥ १६॥ 147 इति श्री सुदामाविरचितं श्रीकृष्णस्य युगलाष्टकं संपूर्णं । श्रीकृष्णार्पणमस्तु | संमत् १६४२ पौष शुक्ल १०. 4266. को मां त्रातुं क्षमः' अष्टकम्' अपराधघनोन्मुक्त चिन्तासारादिपीडितम् । को मां त्रातुं क्षमः श्रीमद्गोवर्द्धनधरं विना ॥१॥ चिन्तान्धकूपे पतितं कालव्यालमुखे गतम् । को मां त्रातुं क्षमः श्रीमन्नवनीतप्रियं विना ॥२॥ संसारसागरे मग्नं चिन्ताग्राहमुखे गतम् । विना श्रीमथुरानाथं को मां श्रातुमिह क्षमः ॥३॥ ज्ञानेन साधनैश्चान्यै । शूभ्यानस्मान् मुदाद्भुतम् । अनुगृह्णाति सोऽस्माकं प्रभुः श्रीविट्ठलेश्वरः ॥४॥ संसारसागरप्लावात् सुदुःखोमिविभीषणात् । क्षमः श्रीद्वारकानाथः कोऽन्यस्त्रातुमधीश्वरः ॥५॥ संसारकूपे पतितं विषयैर्मुषितेक्षणम् । को मां त्रातुं समर्थः श्रीगोकुलेश प्रियं विना ॥ ६॥ त्वदीयत्वात् त्वदीयं मां विषयाकृष्टचेतसम् । विना स्वयं हि श्रानाथं कोऽन्यस्त्रातुमिह क्षमः ||७|| सर्वदोषनिघानं मां दोषेभ्यस्त्रातुमीश्वरः । विना स्वयं हि श्रीनाथं विना श्रीस्मरमोहनम् ||८|| ॥ इति श्री समाप्त ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy