SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ 16 . Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) करकृतगिरिभारं सर्वसंसारसारं, भव जलनिधिपारं गोपिकाकण्ठहारम् । दितिसुतशत भारं गोष्ठभूमीविहारं, युबतिवसनचौरं नोमि कृष्णं किशोरम् ॥२॥ सजलजलदभासं रासलीलाविलासं, ___ मधुर मधुरहास चन्द्रसूर्यप्रकाशम् । शमिति शमनपाशं भक्तचेतोनिवासं युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।३।। स्मरणविहतकामं श्यामधामाभिरामं, सहचरबलरामं पापसम्पद्विरामम् । अजरमपरिणामं सवंलोकप्रणाम, ___ युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।४। रणभुविहतकंसं गोपवंशावतंसं, __ स्वजनहृदयहसं गोपकन्यारिरंसम् । अधरनिहितवंशं पापहारिप्रशंसं, ___ युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।५।। परमसुखनिधानं सर्वभूतेशमानं, विधिशिवकृतमानं वेदवेदाङ्ग गानम् । खगपतिरथयानं सर्वविश्वप्रधान, युवतिवसनचोरं नौमि कृष्णं किशोरम् ।।६।। तनुविजिततमालं रोचनाबिन्दुभालं, नुवलयदलमालं धेनुवृन्दैकपालम् । समरशमितकालं सौम्यतेजोजटालं, युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।७।। व्रजभुवि कृतलील सच्चिदानन्दशीलं, __ मरकतमरिणनीलं ध्वस्त मोहप्रमीलम् । कवलितदवकीलं वेलिकुजावनीलं, युवतिवसनचौर नौमि कृष्णं किशोरम् ।।८।। जय जय जगदीश श्रीपति (ते) वल्लवीश, प्रलयभयविनाश श्रीधर स्वप्रकाश । मधुमथन मुरारे श्रीहरे कैटभारे, कमलनयन विष्णो श्रीजगन्नाथ जिष्णो ।।६।। किशोराटकं काशिनाथोक्तमेतत्, प्रसन्नान्तरात्मा प्रभाते पठेद्यः । स कृत्वा परां भक्तिमादो मुकुन्द. प्रसादात्तदीयं पद याति पश्चात् ।।१०।। ।। इति श्रीकाशिनाथविरचितं किशोराकम् ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy