________________
16
. Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix)
करकृतगिरिभारं सर्वसंसारसारं,
भव जलनिधिपारं गोपिकाकण्ठहारम् । दितिसुतशत भारं गोष्ठभूमीविहारं,
युबतिवसनचौरं नोमि कृष्णं किशोरम् ॥२॥ सजलजलदभासं रासलीलाविलासं,
___ मधुर मधुरहास चन्द्रसूर्यप्रकाशम् । शमिति शमनपाशं भक्तचेतोनिवासं
युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।३।। स्मरणविहतकामं श्यामधामाभिरामं,
सहचरबलरामं पापसम्पद्विरामम् । अजरमपरिणामं सवंलोकप्रणाम,
___ युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।४। रणभुविहतकंसं गोपवंशावतंसं,
__ स्वजनहृदयहसं गोपकन्यारिरंसम् । अधरनिहितवंशं पापहारिप्रशंसं,
___ युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।५।। परमसुखनिधानं सर्वभूतेशमानं,
विधिशिवकृतमानं वेदवेदाङ्ग गानम् । खगपतिरथयानं सर्वविश्वप्रधान,
युवतिवसनचोरं नौमि कृष्णं किशोरम् ।।६।। तनुविजिततमालं रोचनाबिन्दुभालं,
नुवलयदलमालं धेनुवृन्दैकपालम् । समरशमितकालं सौम्यतेजोजटालं,
युवतिवसनचौरं नौमि कृष्णं किशोरम् ।।७।। व्रजभुवि कृतलील सच्चिदानन्दशीलं,
__ मरकतमरिणनीलं ध्वस्त मोहप्रमीलम् । कवलितदवकीलं वेलिकुजावनीलं,
युवतिवसनचौर नौमि कृष्णं किशोरम् ।।८।। जय जय जगदीश श्रीपति (ते) वल्लवीश,
प्रलयभयविनाश श्रीधर स्वप्रकाश । मधुमथन मुरारे श्रीहरे कैटभारे,
कमलनयन विष्णो श्रीजगन्नाथ जिष्णो ।।६।। किशोराटकं काशिनाथोक्तमेतत्,
प्रसन्नान्तरात्मा प्रभाते पठेद्यः । स कृत्वा परां भक्तिमादो मुकुन्द.
प्रसादात्तदीयं पद याति पश्चात् ।।१०।। ।। इति श्रीकाशिनाथविरचितं किशोराकम् ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org