SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) 15 ऊर्जस्नानविधी प्रयान्ति मनुजारस्वन्नीरपाने रता . ये मज्जन्ति त्वदीयनूतनघनश्यामप्रवाहेऽनघाः । प्रातःकालकलाविदस्तसमये संवाति मन्दाशुगा, तद्घाताच्च विलोलयन्ति तरवः पापौघविध्वसिताः ॥३॥ अतिललिततटानां दर्शनं पुण्यदं स्यात्, तदुपरि कृतपुण्या विप्रभोज्य प्रसक्ताः । शतमखकृतपुण्यानां फलं प्राप्तये वै, कलुषजुषनृणां व त्वद्विनाऽन्यापि काचित् ।।४।। वैशाखे विष (षु)वत्प्रभाकरगते प्रत्यूषकाले तथा, विप्रास्तत्र पठन्ति वेद पितृणां सन्तर्पणे वे स्थिताः । मातस्त्वद्वशतस्तरन्ति तरसा संसारवारांनिधे. विष्णोानपरास्त्वनन्यमनसा स्वर्गाय संभाव्यते ।।५।। जयन्ति ते भारतसङ्ग रेषु, धर्मात्मनः पाण्डसुतास्तथापि । त्वदीयतोयाद्रितमार्गरणश्च, इति प्रभावः (व) सतत शृणोमि ॥६।। नृसिंहदेवीशिवसूर्यभैरवाः, सहायकास्त्वत्तटवासिनां नृणाम् । हरन्ति विघ्नानि समागतानि, कार्याणि सिद्धयन्ति तव प्रसादात ॥७। ये केचित् समुपागतास्तव तटे स्नानाय पुण्याथिनो भाद्र कृष्णतमाष्टमीशुभदिने श्रीकृष्णजन्मोत्सवे । तेषां पाप हरन्ति पुण्यनिचयः संवर्द्धते सन्ततिः, ___ श्रीगोविन्दकृताष्टक सुपठतां गङ्गाऽतिसंतुष्यति !!८॥ इति गोविन्दशर्मणा कृतं अर्जुनीगङ्गाष्टकं समाप्त, सं० १८०१ का चैत्र शुक्ले वाणगङ्गातीरे लिषितमस्ति लेखकपाठकयोः शुभाय ।। 4249. किशोराष्टकम् अथ श्रीकिशोराष्ट्रकप्रारम्भः ।। श्रीनन्दकिशोराय नमः ।। निगमशिखरगीतं सामगानोपनीतं, प्रणतजनसुशीतं पापसम्पर्क भीतम् । करतलनवनीतं पीतवस्त्रोपवीत, युवतिवसनचौरं नौमि कृष्णं किशोरम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy