SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ 14 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) कृपापूर्ण मानन्दमत्युग्रवीरं, पापादपद्मश्रितोऽहत्य जीए ( जारम्) । विपापापितादस्य (दृश्य) विद्या शरीरं, भजे कुम्भजं जम्भकादिप्रहारम् ॥५॥ नाज्ञानदाहे तु वैर्या (या) सकी रं, मनांसि प्रकर्ष मुनीनां च चोरम् । वनावासजन्तोर्मनोवांक्ष ( वाञ्छ) पूरं, भजे कुम्भजं जम्भकादिप्रहारम् ||६|| प्रियाविद्युदाभामुखेन्दोरचकोरं, क्रियायोगयागाधृतं वन्यचीरम् । त्रयाणां तुरीयं तपोदग्धमारं, भजे कुम्भजं जम्भकादिप्रहारम् ॥७॥ धुरं संस्नुताद्र े निजानां विदारं, गुरं (रु) लोकवन्द्यं प्रियं श्रीकुमारम् । अरं दर्शनाद् याति संसारपारं, भजे कुम्भजं जम्भकादिप्रहारम् ||८|| इति गुरुराजकुम्भयोने रमखिलार्थदाष्टकं पठेद्यः । सुरनरमुनिदुर्लभं च क्षिप्र करतलफलवल्लभेन्मनुष्यः ॥ ६ ॥ श्री कुम्भज कृपा लब्धत्र कालज्ञानतत्परः । चकार इति वरयोयं ( वन्द्योयं ) हरिदेवेतिनामकः ॥ १० ॥ इति श्रीमद्रमारमण चरण चिन्मकरन्दास्वादितश्रीमत्परमहंसपरिव्राजकाचार्यवर्यश्री सत्यपूर्ण स्वामि शिष्यहरिदेवस्वामिविरचितं श्रीश्रगस्तिदिव्याष्टकं सम्पूर्णम् ॥ Jain Education International 4220. अजु नगङ्गाष्टकम् श्रीगङ्गे' संश्रिते त्रिजगतां सन्तारणे वै भव, त्वत्पादाम्बुजदर्शनेन मनुजाः स्वर्गे समालम्बिताः । eat ध्यायन्ति भजन्ति केशवपदं ये त्वत्तटे वासिनो मातस्तोय (वरि) पिबन्ति संति नितरां पुण्या भवन्ति ध्रुवम् ॥ १॥ भीमस्थानशमीसमीहितपदं खाज्जूरिकानां वनं, अश्वत्थैरपि भावितं शुचितरं चान्यं मै: संकुलम् ॥ तत्रस्थंविहर्गः सुशब्दितसुखं शक्रेण दुर्लभ्यते, मातस्त्वत्कृपया चरन्ति मनुजाश्चित्र किमेतत्सताम् ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy