SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodhpur (Jodhpur Collection) ____COLOPHON Post-colophonic OPENING इति श्रीमदनन्तोपाध्यायसनकाशीनाथोपाध्यायविरचिता) वे टीकाव्याख्यानं समाप्तम् । श्रीमद्भगवता मौद्गुलोद्भवेन स्वपठनार्थमिदमालिखितं श्रीमद्वृन्दावनमध्ये बंशीवटगोपीश्वरयोर्मध्ये स्थित्वा श्रावण कृष्णषष्ठ्यामासमाप्तं, संवत् १८८३ भौमवारे, श्रीरामाय नमः। 4210. हनुमदुर्गः ॥ों अय श्रीमन्महागणाधिपतये नमः ।। ों अस्य श्रीअनंतघोरप्रलयज्वालाग्निरौद्रस्य वीरहनुमान् असाध्यसाधन अघोर. सूर्यो मूलमंत्रस्य, ईश्वर ऋषिः, अनुष्टुप्छन्दः श्रीरामलक्ष्मणो देवता, नाना च्छन्दांसि, सौं बीज, अंजनीसूनुरिति शक्तिः, वायुपुत्रेति कीलकं, श्रीहनुमत्प्रसादसिद्धयर्थं स्वर्गलोकमृत्युलोकपाताललोकवश्यार्थं नवखंडपृथ्वीवश्यार्थ' मम ऋद्धि सिद्धि तत्त्वपदसिद्धयर्थं जपे विनियोगः । ___ॐ भू: प्रों नमो भगवते दावानलकालाग्निहनुमते अंगुष्ठाभ्यां नमः । • लं लां श्रीं ह्रां ह्रीं ह्रीं मनः स्तम्भय २ भेदय २ प्रादि (अद्धि) ह्रीं ह्रीं मे सर्व ह्रीं ह्रीं सागर ह्रीं ह्रीं सर्वविषसर्वमन्त्रार्थसिद्धि कुरु कुरु स्वाहा । इति श्रीअथर्वणवेदोक्त मंत्रदेवीप्रोक्तश्रीमद्धनुमदुर्गः, सम्पूर्णम् ।। CLOSING COLOPHON: 4219. अगस्तिदिव्याष्टकम् ।। श्रीअगस्त्याय नमः ।। प्रलं व्यापकं सर्वदा गूढचारं जलं वारिधेः पूरितं सोपकारम् । फलं योगसिद्धः प्रमत्तस्य दूरं, भजे कुम्भजं जम्भकादिप्रहारम् । करं मङ्गलानां विरच्या च चारं, धरं वेदवेदाङ्गवेदान्तसारम् । हरं पातकानां परं सद्विचारं, भजे कुम्भजं जम्भकादिप्रहारम् ।।२।। गले तौलसीवन्यपुष्पादिहारं, विलेपं महादिव्यश्रीखण्डसारम् । बिले यज्ञपुण्याद्रि कुजे विहारं, भजे कुम्भजं जम्भकादिप्रहारम् ।।३।। करे कुण्डिकादण्डमब्जं दधारं, परं सच्चिदानन्दरूपेऽविकारम् । सुरे पीडयमाने तु पीताब्धिनीरं, भजे कुम्भजं जम्भकादिप्रहारम् ।।४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy