SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ 12 Catalogue of Sanskrit & Prakrit Manuscripts, Pt. III-B (Appendix) श्रीमाधवमहं वन्दे, कथम्भूतं, सर्वश्रुतिशिरोरत्नैर्नीराजितं निर्मञ्छनीकृतं पदाम्बुज यस्य त; पुनश्च, कमिनम्रयोर्भो गयोग प्रदं, कमिणां भोगप्रदं नम्राणां भक्तानां भक्तियोगप्रदमित्यर्थः ।।५०॥ वृन्दारण्ये निकुञ्जस्यः कवि चूडामणिद्विजः । श्रुतिरतुतिश्रुतिव्याख्यामकरोत् सम्मताम् ॥ ननु श्रीभागवतस्य श्रुतेश्च दुर्विज्ञेयमर्थ कथं ज्ञातवानसि, सत्यम्, श्रीमहच्चरणारविन्ददशितमार्गेणत्याह-- हरिणा श्रीधराख्येन रचितां भावदीपिकाम् । गृह्णन् भक्त्या जडोऽप्येति परमार्थ न मत्सरी ।। अन्यच्च- यथोपदिष्ट गुरुणा बुद्धो श्रीनन्दसूनुना । तथैव कृतवानस्मि न मे दोषा न वा गुणाः ।। इति श्री णि चक्रवतिविरचितायामन्वयबोधिन्यां टीकायां सप्ताशीतितमोऽध्याय: ।८७॥ संवत १८५४ असाढ मास तिथि नमी सोम रे लिषतं बिरामण विमो नागपुरमध्ये । COLOPHON Post-colophonic OPENING CLOSING 4120. वेदस्तुतिः सटीका ॥ श्रीरामकृष्णाभ्यां नमः ।। श्रीपाण्डुरङ्ग मानम्य पितरौ च गुरून् बुधान् । श्रीश्रीधरीयटीकाया व्याख्यां कुर्वे श्रुतिस्तुतेः ॥१॥ गुणालम्बेति - गुणानामालम्ब: पाश्रयणं यस्यां सा निर्गुणमवधिः पर्यवसानबोध्यं यत्र यथा स्यात्तथा या वेदककर्तृ का स्तुतिः सा अत्र वर्ण्यत इत्यर्थः । लक्षणया च तत्त्वमसीति लक्षणयेति निषेधमुखेष्वपि द्रव्यम्, एतबुद्धीन्द्रियेति श्लोके उपपादितमित्यलम् । अन्तर्यामी सर्वविद् दीनानाथ : श्रीमत्स्वामी विट्ठलो देवदेवः । तेनैवाहं प्रेरितस्तत्र तत्र तं तं भाव व्यक्तमाकार्षमित्थम् ॥१॥ न मीमांसाप्रवीणोऽहं न काणादोक्तिपारगः। पौपियं वात्तिकेषु श्रुतिभाष्यारिण सर्वशः ।।२।। सम्यगेतान्यनालोच्याकुर्वे व्याख्यां सुबोधिनीम् । श्रुतिस्तुतेः श्रीधरीयकृतो तत्क्षम्यतां बुधैः ।।३।। इति श्रीमदनन्तोपाध्यायसूनुरिमा कृतिम् । कृत्वाऽर्पयत् कृष्णपदे काशीनायाभिधो द्विजः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018015
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 3 B
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1963
Total Pages818
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy